________________
गद्यचिन्तामणिः
शो० ३-. अतिस्थिरं स्वस्य पदं मनोगृहे स धर्मचिन्तामणिरातनोतु मे। यदाश्रिताः शाश्चतसंपदं बुधाः श्रयन्ति भव्या गतसंमृतिश्रमाः ||३|| अशेषभाषामयदेहधारिणी जिनस्य वक्त्राम्बुरुहाद् विनिर्गता। सरस्वती मे कुरुतादनश्वरी जिनश्रियं स्यात्पदलाञ्छनाश्चिता ।।४।। सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जग्रन्तु वाम्बजनिपातपाटितप्रतीपराद्धान्तमहीध्रकोटयः ||५|| श्रीपुष्पसेनमुनिनाथ इति प्रतीतो दिव्यो मनुर्मम सदा हृदि संनिदध्यात् ।
यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि वादीभसिंहमुनिपुङ्गवतामुपैति ।।६।। अतिस्थिरमिति-स प्रसिद्धी धर्मचिन्तामणिम मनोगृहे स्वस्यातिस्थिर हद तमं पदं स्थानं 'पदं व्यवसित याप्रस्थानलक्ष्माविवस्तुपु' इत्यमरः, आतनोतु करोतु यदाश्रिता यद्धर्मचिन्तामणिशरणं प्राप्तः बुधा विवेकिनो भव्या भव्यप्राणिनो गता विनष्टः संस्तिश्रमश्चतुर्गतिभ्रमणक्लेशो येषां ते तथाभूताः सन्तः शाश्वतसंपदं स्थायि संपत्ति मुन्तिमित्यर्थः श्रयन्ति प्राप्नुवन्ति ॥३॥ अशेषेति--अशेषभाषामयदेहधारिणी निखिलभाषारूपपरिणमनस्वभावा, जिनस्याहतो बननाम्बुरुहान्मुखकमलाद् विनिर्गता विनिःस्मृता प्रकटीभूता स्यारपदलाञ्छनंन कथंचिदर्थकस्यास्पदचिह्वेनाञ्चिता शोभिता स्याद्वादरूपेत्यर्थः सरस्वती १५ वाणी दिध्यपनिरिति यावत् में मम अधिनश्वरामविनाशिनां जिनाश्रय पारश्च विभूरि कुरुतात् ॥४॥
एवं देवगुरुधर्मशास्त्रस्तवनानन्तरं वर्तमानसूरीन् । स्तोतुमाह-सरस्वतीति----सरस्वत्या दाण्याः स्वैरविहारभूमयः स्वच्छन्दविहारावमयो विविधवाणीविज्ञा इति यावत् । वागेव वन्नमिति वाग्वनं वचनदम्भोलिस्तस्य निपातेन पाटिता बिदारिता प्रतीपराद्धान्तमहीध्राणां विरुद्ध सिद्धान्तपर्वतानां कोटि
यस्ते तथाभूताः । समन्तभद्रः प्रमुखो येषां ते तथाभूता मुनीश्वरा यतीन्द्रा जयन्तु जयवन्तो भवन्तु । २० उत्कर्षेण वर्तन्तामिति यावत् ॥५॥ अथ स्वगुरुं स्तोतुमाह- श्रीपुष्पसेनेति-श्रीपुष्पसेनश्चासौ मुनिनाथ
श्रेति श्रीपुष्पसेनमुनिनाथः । इतीत्यं पूर्वोकनाम्ना प्रतीतः प्रसिद्धो दिग्योऽलौकिको मनुर्मम ग्रन्थकर्तुः - हृदि हृदये 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः, सदा संनिदध्यात् संनिहितो भूयात् ।
यच्छतितो यस्य सामर्थ्यात् प्रकृत्या मूढमतिरिति प्रकृतिमूहमतिः निसर्गमूर्योऽपि जनः । वादिन एवेभा
बादीमास्तेषां सिंह इति वादीमसिंहः स चासो मुनिपुङ्गवश्चेति वादीमसिंहमुनिपुङ्गवस्तस्य भावस्त २५ वादिगजविदारणकण्ठीरवस दशश्रेष्ठमुनिताम् । उपैति प्राप्नोति । यत्रभावेण स्वमावदुर्बुद्धि
स्यहमोदयदेवो महाविद्वानभूवं स पुष्पसेननामा गुरुः सदा मम हृदये वर्ततामिति भावः ॥ ६ ॥ धरौंको मैं बार-बार स्तुति करता हूँ ।। २ ।। वह धर्मरूपी चिन्तामणि मेरे मन-मन्दिर में अपना अत्यन्त स्थिर पद स्थापित करे जिसकी शरणमें पहुँचे हुए विवेकी भव्यजीव
संसार भ्रमणका श्रम दूर कर शाश्वतपद-निर्वाण धामको प्राप्त करते हैं ।। ३ ।। जो समस्त . भाषारूप शरीरको धारण करनेवाली है, जिनेन्द्र भगवान के मुखकमलसे निकली है और
'स्यात्' पदरूप चिह्नसे सुशोभित हैं वह सरस्वती-जिनवाणी मेरे लिए जिनलक्ष्मी-वीतराग विज्ञानरूपी लक्ष्मी प्रदान करे॥४॥ जो सरस्वतीके स्वच्छन्द विहार करनेकी भूमि हैं और जिनके बचनरूपी वनके गिरनेसे विरुद्ध सिद्धान्तरूपो पर्वतोंके शिखर चूर-चूर हो गये हैं वे समन्तभद्र आदि मुनिराज जयवन्त हो ।। ५ ।। स्वभावसे मन्दबुद्धि मनुष्य भी, जिनकी शक्तिसे वादीरूपी हाथियोंको नष्ट करने के लिए सिंहको समानता रखनेवाले मुनियोंमें श्रेष्टताको प्राप्त हो जाता है (पश्नमें जिनकी सामर्थ्यसे मुझ-जैसा मन्द बुद्धि मनुष्य भी 'वादीम सिंह' पदका धारक श्रेष्ठ मुनि बन गया ) वे श्री पुष्पसेन मुनीन्द्र नामसे प्रसिद्ध दिव्य मनु