________________
[वृत्तान्त: ]
दशमो लम्भः
स एव द्वित्समूला कब गोय:' इति चित्रणा पाञ्चितस्याञ्जन गिरिनाम्नः कुञ्जरस्य स्कन्धं बन्धुरयञ्जीवबन्धुर्जीवंधर कुमारः सुरशत्रुसादनोद्यतः शक्तिधर इत्र करकलितशक्तिः, त्रिपुराभिमुखस्त्रिपुरान्तक इत्र नितान्तभोषण को पाट्टहासः, दाशरथिरिव तपस्यानधिकारिणं शम्बुकं राज्यानधिकारिणमेनमपि शीर्षच्छेद्यं परिच्छिद्यारतिमाह्वयते स्म । आह्वानक्षण एव श्रदृष्टः सः काष्ठाङ्गारः क्रोधवेगस्फुरदोटया निकटवर्तितो निजाह्वानकृते कृता
कृतान्तदूतानिव स्वान्तसंतोषिभिः सान्वयन्वचोभिः नातिचिरभाविनरकावसथ भवदवतमसप्रचयमात्मानं प्रतिग्रहीतुकाममागतं करालं कालमेघाभिधानं करिणमा रह्या रोषाशुशुक्षणिविजृम्भमागयोगेन गती गावरछटाछन्नाङ्गतया सप्ताचिषि निमज्ज्य निजस्वामिद्रोहाभावं विभावयितुं
३६९
भाखा
५
क्षोत्रीयान्सः क्षुद्रतारा जन्तवः किं द्विस्यन्ते ? स एव द्विषन् शत्रुः काष्टाङ्गाः समूलं कपिषा समूलका avita हिंसनीयः' इति भिषणया बुद्धचा पर्याणाखितस्य पृष्टास्तरणसहितस्य अञ्जनगिरिनाम्नः कुञ्जरस्य १० हस्तिनः स्कन्धं ग्रीवापृष्टभागं बन्धुश्यन् शोभयन् जीवानां वन्धुर्हितकारको जीवंधरकुमारः सुरश
वासाने नाशने उद्यतस्तत्परः शक्तिधर इव कार्तिकेय इव करे हस्ते कहिता धृता शक्तिस्तन्नामास्त्र येन तथाभूतः पक्षे करकलिता प्राप्ता शक्तिः पराक्रमी यस्य सः, त्रिपुरदहनाय त्रिपुरदाहायामिमुखस्तत्परः त्रिपुरान्तक व हर इव नितान्तभीषणोऽतिमयंकरः कोपाट्टहासो रोषजनितागृहालो यस्थ तथाभूतः, वरस्यानधिकारिणं शबुकं दाशरथिरित्र राम इव राज्यानधिकारिणम् एनमपि काष्टाङ्गारमपि शीर्षच्छेद्यं मस्तकच्छेयं १५ परिच्छिनिश्रित्य भरावं शत्रुम् आह्वयते स्म । आह्वानक्षण एवं अकारणसमय एवं क्षीणतरमतिशयेन क्षीणम माग्यं यस्य तथाभूतो रुष्टः क्रुद्धः स काष्ठाङ्कारः क्रोधवेगेन शेषरयेण स्फुरद्वेपमानमोडपुटं यस्य तस्य भावस्तया निकटवर्तिनः पाइस्थान निज्ञाह्वानकृते स्वाह्वानकृते वृत्त आगमी यैस्तान् कृतान्तदूतानिव यमदूतानिव स्वान्तसंतोषभिः मनःसन्तोषकारकैः वचोभिर्वचनैः सान्त्वयन् समाश्वासयन् नातिचिरमाचिनि शीघ्रमानिनि नरकावसथे निरयागारे भवन् समुत्पद्यमानो योऽश्वमसप्रचयस्तिमिरसमूह- २० स्तमिव आत्मानं स्वं प्रतिगृहीतुकामं प्रतिग्रहणाय सामिलाई करालं भयंकरं कालमेवामिघानं काळमेघ • नामधेयं करिणं गजमारुह्य रोशशुशुक्षणिना कोपपावकेन विजम्ममाणानि वर्धमानानि शोमेक्षणयो रकनेत्रयोर्यानि तीक्ष्णाचपि तेषां छटया समूहेन छन्नाङ्गदया तिरोहितशरीरतया सप्ताविषि हुताशने निमज्ज्यावगाह्य निजस्त्रामित्रोद्दामावं स्वस्वामिद्रोहामाचं विभाववितुं प्रकटयितुं सत्यापयन्निव सत्यं कारयवि दोर्घ निद्रा - मृत्युसे उपद्रत थे और त्रियामा जिस प्रकार तमोगुणप्रभवा -- अन्धकाररूप गुणसे उत्पन्न है उसी प्रकार वह रणभूमि भी तमोगुण रूप कारण से उत्पन्न थी । अथवा बौद्ध-पद्धति के समान थी क्योंकि जिस प्रकार बौद्ध पद्धति मांस खानेवालोंसे सेवनीय एवं आत्म-शून्य शरीरसे सहित है उसी प्रकार वह रणभूमि भी मांसभोजियोंसे उपास्य एवं निर्जीव शरीरोंसे सहित थी । अथवा गृहस्थ धर्मकी प्रवृत्तिके समान थी क्योंकि जिस प्रकार गृहस्थ धर्म की प्रवृत्ति मृतवारणविधुरा - मरे हुए लोगों के निपेधसे रहित होती है उसी प्रकार ३० वह रणभूमि भी मृतकारण विधुरा - मरे हुए हाथियोंसे दुःखपूर्ण थी, और जिस प्रकार गृहस्थ धर्मका प्रवृत्ति रक्तमुलमा - रागो जनों को सुलभ रहती है उसी प्रकार वह रणभूमि भी रक्त सुलभा - रुधिरसे सुलभ थी अर्थात् रुधिरकी वहाँ सुलभता थी । पलानसे सुशोभित अञ्जनगिरि नामक हाथी के स्कन्धको सुशोभित करते हुए जीवहितैषी जीवन्धरस्वामीने उस समय असुरों को नष्ट करने के लिए उद्यत हुए कार्तिकेयके समान हाथमें शक्तिको धारण कर, ३५ real fagrat Her करनेके लिए उद्यत शिव के समान अत्यन्त भयंकर क्रोधजन्य अट्टहास
युक्त हो अथवा रामके समान तपस्या के अनधिकारी शम्बूककी तरह राज्य के अनधिकारी
૪૧
२५