________________
३६०
गचिन्तामणिः
[२४६ स्वयंवरानन्वर'निश्चितम्' इति निश्चलपक्षमाणः सपक्षपातं कुमारमैक्षिषत । पातिततद्वचनानिज्वलनज्वालास्पृष्टः स काष्ठाङ्गारोऽप्यङ्गारीभूतकाष्ठवनिःसारतां गतः। कथमन्यत्प्रस्तुतमन्यदुपस्थितं यदतिसन्धित्सितो गोविन्दमहाराजः स्वयमस्मानतिसंधातुमवाप्ताभिसंधिरासीत् । 'इदं हि जगति लामिच्छतो
मूलच्छेदं प्रकृत्या स्वयमस्माकममित्रोऽयं वणिक्पुत्रो राजपुत्रत्वमप्यतेनारोपितः । पुनरेनं च ५ प्राप्य प्रतिष्क शाकाहार नाहि न कुर्यात्' इति विमशन्नेब विसृज्य तदास्थानमादृतप्र
स्थानो भवन् 'अस्थाने पतित्तमिदं राज्यं त्यज्यतां त्वया नियोज्यटकेन' इति प्रकटाटोपपाटवे: पद्ममुखादिभिनिर्भत्सितोऽयं कुत्सितवृत्तिः पुनर्युयुत्सुरासीत् । बभूवुश्च काष्ठाङ्गारतो निकृष्टा विशिष्टास्तु जोवंधरराजतो राजानः ।
प्रेक्षगसौम्यमवलोकन सूक्ष्मत्वं सूक्ष्मदर्शित्वमित्यर्थः, लक्ष्यभेदमारे पर्याप्तं यच्छररंही बाणवेगस्तस्य संपादने १० चातुर्य दक्षत्वं च । इतीत्थं प्रागेव पूर्वमेव निश्चितं नितम्' इति निश्चलपक्षमाणो निःस्पन्दनयनलोमराजयः
सन्तः सपक्षातं सस्नहं कुमारं जीवंधरम् ऐक्षिषत विलोकयामासुः । पातितस्तदूचनमव गोविन्दवचनमेगानिर्वत्रं स एव जलनो वस्तिस्य ज्वालाभिरचिभिः स्पृष्टः स काठाजारोऽपि कृतमोऽपि अङ्गारीभूतकाष्ठवद् दग्धकाष्टवत् निःसारतां सारराहित्यं गतः प्राप्तः । कथम् भन्यत् प्रस्तुतं प्रारूधम् अन्य उपस्थित
प्रातं यद् अतिसन्धातुमिष्टोऽतिबन्धिस्सितो गोविन्दमहाराजः स्वयम् अस्मान् अतिसन्धातुं प्रतारयितुम् २५ अवाप्तामिसन्धिः प्राप्तामिप्राय आसीत् । इदं हि जगति लोके लाममिच्छतो जनस्य मूलच्छेदो मूलधन नाशः ।
अयं वणिपुत्रः प्रकृस्या निसर्गेण स्वयम् अस्माकमभिः शत्रुभूतः, एतेन गोविन्दमहाराजेन राजपुत्रत्वमपि आरोपितः प्रापितः । पुनरनन्तरम् एनं च जीवंधरं च प्राप्य नाऽस्माकम् भपरमन्यत् किं किनामधेयं प्रतिष्कशता कार्कश्यं बाधकशङ्काकाठिन्यं न कुर्यात् ?' इतीत्यं विमृशन्नेव विचारयन्नेव तदास्थानं तत्सभा विसज्य त्यक्त्वा मास्तमझोकृतं प्रस्थानं येन तथाभूतो मवन् 'अस्थानेऽयोग्यपात्रे पतितं प्राप्तम् इदं राज्यं २०. नियोज्यस्वेटकेन दासाधर्मन त्वया स्यज्यताम्' इति प्रकटाटोपपाटवैयक्ताम्बरचातुर्यैः पद्ममुग्वादिभिमित्रैः
निमंसितः संततिः कुत्सितवृत्तिन चवृत्तः अयं पुनः युयुत्सुर्योदमिच्छुः भासीत् । निकृष्टा राजानः काष्टाहारतः काष्ठाङ्गारस्थ पक्षे विशिष्टास्तु श्रेष्ठास्तु राजानो जीवंधरराजतो जीवधरनृपतिपक्षे बभूवुश्च । यह पहले ही निश्चित था।' इस प्रकार कहते हुए निश्चल पलकोंसे युक्त हो स्नेहपूर्वक जीवन्धर
कुमारको देखने लगे। गोविन्द महाराजने जो उक्त वचनरूपी वाग्नि गिरायी थी उसकी २५ ज्यालाआंसे स्पर्श को प्राप्त हुआ वह काष्ठांगार भी अंगार रूप हुए काष्ठके समान निःसारता
को प्राप्त हो गया। वह सोचने लगा कि 'प्रारम्भ तो कुछ अन्य किया था और उपस्थित कुछ अन्य हो गया ऐसा क्यों हुआ? गोविन्द महाराजको हमने धोखा देना चाहा था पर वे स्वयं हम लोगोंको धोखा देनेका अभिप्राय रस्त्र रहे हैं। यह कार्य तो संसार में लाभकी
इच्छा रखनेवालेके मूल पूँजीके नष्ट होने के तुल्य है । यह वणिकका पुत्र स्वभानते ही हमारा ३० शत्रु था फिर इनके द्वारा राजपुत्रताको भी प्राप्त करा दिया गया है। अब इसे पाकर ऐसा
कौन होगा जो हमारे विषयमें बाधक शंकारूप कर्कशताको नहीं करेगा' ? ऐसा विचार करता हुआ ही वह सभामण्डपको छोड़कर जानेका उद्यम करने लगा। परन्तु 'अस्थानमें पड़ा हुआ यह राज्य तुझे छोड़ देना चाहिए तू अधम किंकर है' इस प्रकार अपनी सामर्थ्यको
प्रकट करनेवाले पद्ममुख आदि मित्रोंने उसे खूब फटकारा। फलस्वरूप नीच वृत्तिको धारण ३५ करता हुआ वह युद्धके लिए तैयार हो गया। फिर क्या था जो नीच प्रकृति के राजा थे वे काष्टांगारकी ओर और जो उत्तम प्रकृति के राजा थे वे जीवन्धरकी और हो गये।
१. बाधक-इति टि.