________________
गद्यचन्तामणिः
[ २३३ विदेहजनपदस्य
घण्टापथाः परिधावनक्लेशेषु फलच्छायाभृतोऽप्यकुजन्मानो विश्रमद्रुमाः तथाभूतवादिनोऽपि प्रधानाः श्रुत्यनुकूलचारित्रा' मीमांसा तन्त्राः सुकृतेतर विवेककुशलाः समवर्तिनः पवित्रपादसंपर्का स्तमछिदः, गुणलबबधनीयाः सुमनसः, बहुलोज्ज्वलास्तारकाः, तथा शिवभक्ता अपि जैनाः,
,
५
३४४
1
फलप्रापणे प्रवीणा भवि अपेतपाशयन्त्रणा दूरीकृत कुत्सितयन्त्रणा महाप्लया महानौका इव तरणतारणपट इत्यर्थः, मतिविभ्रमा बुद्धिविभ्रमा एवं दिङ्मोहास्तेषु अनेकेषां युगपद नेकनराणां प्रस्थानाय चिशङ्कटा अपि विस्तृता अपि अकण्टकाः शल्यरहिता घण्टापथा राजमार्गाः पक्षे अनेकेषु कार्येषु यत्प्रस्थानं प्रयाणं तेन विशङ्कटा विशाला उदारा इति यावत् अकण्टकाः क्षुद्रशन्नुरहिता अपि घण्टापथा राजमार्गोपमाः परिधावनक्लेशेषु परितो धावनं परिधावनं तस्य क्लेशाः खेदास्तेषु परिभ्रमणजन्य क्लेशेषु फलानि च छाया चेति फलच्छाया ता विभ्रतीति फलच्छायाभृतोऽपि अकुन्मानां न विद्यते कोः पृथिव्या जन्म येषां १० तथाभूता विश्रममा विश्रमतरवः पक्षे फच्छायाधारका श्रपि न कुप्सितं जन्म येषां तथाभूता विश्रमतर
इव खेापहारकाः, तथा भूतवादिनोऽपि पृथिव्यादिभूत वतुष्टय वादिनश्वार्थाका अपि प्रधानाः प्रधानवादिनः सांख्या इति विरोधः पक्षे तथाभूतं सत्यं वदन्तीति तथाभूतवादिनोऽपि प्रधानाः प्रकृष्टं धानं येषां ते प्रधाना प्रकृष्टयोगाः प्रमुखा वा श्रुत्यनुकूलं वेदानुगुणं चारित्रं येषां तथाभूता मीमांसातन्त्रा मीमांसादर्शनाधीनाः पक्षे श्रुत्यनुकूलं कर्णानुकूलं चारित्रं येषां तथाभूता अपि मीमांसातन्त्र विचार१५ पटवः सुकृतेतस्योः पुण्यपापयोर्विवेके भेदकरणे कुशलाः निपुणाः समवतिनो मध्यस्था: पक्ष परेजराजः 'समवर्ती परेतराट्' इत्यमरः, पक्षे पुण्यपापपरिज्ञाने पटवो मध्यस्थाः पवित्रः पूतः पादानां किरणान संपर्क: संबन्धो येषां तथाभूता अपि तमश्छिदस्त मोरयः सूर्याः पक्षे पवित्र चरणसंसर्गाः मोहान्धतमस विघातकाः, गुणलवेन सूत्रखण्डेन बधनीया बद्धमर्हाः सुमनसः पुष्पाणि पक्षे गुणा दयादाक्षिण्यादयस्तेषां लवेनांशेन वधनीया संग्रहणीयाः सुमनसो विद्वांसः, बहुले कृष्णपक्षे उज्ज्वला इति बहुलोज्ज्वलास्तारका २० नक्षत्राणि पक्षे बहुलोज्ज्वला अतिनिर्मला तारकाः तरन्तीति तारकास्तारणकर्तारः, तथा शिवभक्ता अपि शिवानुयायिनोऽपि जैना जिनानुयायिन इति विरोधः, पक्षे शिवभक्ता अपि कल्याणभक्ता अपि जैना जिनो
नौकाओंके समान थे जो पारकी प्राप्ति कराने में समर्थ होकर भी ( पक्ष में कार्यकी समाप्ति में दक्ष होकर भी ) पाशकी यन्त्रणासे रहित थीं ( पक्ष में बन्धन के नियन्त्रण से रहित थे ) बुद्धिविभ्रम रूप दिशाभूलके समय उन राजमार्गों के समान थे जो अनेक लोगोंके प्रस्थानके उप२५ युक्त विशाल होनेपर भी (पक्षमें अनेक जनोंके निर्वाहुके योग्य उदार होनेपर भी ) अकण्टककाँटोंसे रहित (पक्ष में क्षुद्र शत्रुओंसे रहित ) थे। दौड़सम्बन्धी क्लेशके समय उन विश्राम के योग्य वृक्षों के समान थे जो फल और छायाके धारक ( पक्ष में कार्यकी सिद्धि और कान्तिके धारक ) होकर भी अकुजन्मा-- पृथिवीसे उत्पन्न नहीं थे ( पक्ष में कुत्सित जन्मसे रहित थे ) | पृथिव्यादि भूतचतुष्टयके वादी होकर भी— चार्वाक होकर भी क्षेत्रज्ञ - आत्मज्ञ थे ( पक्ष में ३० तथाभूत- सत्यवादी होकर भी प्रधान मुख्य थे ) | श्रुतिके अनुकूल चरित्र के धारक होकर भी मीमांसाको प्रमाण माननेवाले थे ( पक्ष में कानोंके अनुकूल चरित्रके धारक होकर भी सत्-असत् के विचार में निपुण थे ) । पुण्य और पापके विवेकमें कुशल समवर्ती - यमराज थे ( पक्ष में समान व्यवहार करनेवाले थे ) । पवित्र किरणों के सम्पर्क से युक्त सूर्य थे ( पक्ष में पवित्र चरणोंके सम्पर्क से सहित तथा अज्ञानरूप अन्धकारको नष्ट करनेवाले थे ) । सूतके खण्डों से ३५ बँधने के योग्य सुमनस् - फूल थे ( पक्ष में गुणोंके अंशोंसे संग्रहणीय सुमनस् - विद्वान् थे ) । बहुलोज्ज्वला - कृष्ण पक्ष में चमकनेवाले तारे थे ( पक्ष में अत्यधिक उज्ज्वल और विपत्तिसे
१. म० चरित्राः ।