________________
अष्टमी लग्भः
-मातुर्हृत्तान्तः ]
३१३
*$ २१०. अथ मातृविलोकनस्फुरदुल्लोकहर्षः सन्सात्यंधरिः सरभसमपरी पितरौ दिदृक्षुरुपसृत्य राजपुरी पुरोपकण्ठभाजि क्वचिदुद्गमोत्कण्ठमानकलकण्ठीपादप्रहारकुसुमितस्त्रीप्रियपादपाभिरामे हत्यारामे परिकरमवस्थाप्य दिनप्रतिकूलतया कुलसदनमनुच्चलन्नुच्चलदुच्चैः — पीरकलकलरवमांसलमहोत्सव वाद्यशब्दापदेशेन जननिवेशेन चिरविरहविजृम्भितदर्शन को नुकादाहूयमान इवानभितः पुरं विचचार ।
$ २११. ततश्च तत्रत्यानत्यन्तस्फुरदत्याहितः समाहितचित्तवृत्तिविलोचनविलोभनीयान्त्रिलोकमानः क्वचिदपरम्यहम्यग्रे सविभ्रमभ्रमण क्वणन्मणिभूषणरवविश्रणितल्याविसंविचार्य च मातरं विजयां मातुलस्य मातृबन्धोः सम्राजो गोविन्दमहाराजस्य सद्मनि मत्रने प्रसात् प्रहित्य स्वयमपि राज पुरीं प्रतस्थे ।
२१०. अथेति – अथानन्तरं मातृविलोकनेन जननीदर्शनेन स्फुरम्प्रकटीभवन् जल्लोकहर्षः १० भूता यस्य तथाभूतः सन् सात्यंधरिर्जीवकः सरमयं सवेगम् अपरावन्यौ पितरौ मातरपितरौ सुनन्दागन्धोत्कटाविति यावत् दिक्षुद्रष्टुमिच्छुः राजपुरीं तन्नामनगरीम् उपसृत्य समुपगम्य पुरोपकण्ठभाजि नगरनिकस्थते क्वचित् क्वापि उद्गवेभ्यः पुष्पेभ्य उत्कण्ठमानाः प्राप्तुमुर सुका याः कलकण्ठ्यो नार्यस्तासां पादप्रहारेण चरणप्रहारेण कुसुमिताः पुष्पिता ये स्त्रीप्रियवादपा अशोकानोकहास्तैरभिरामे मनोहरे महति विशाले आराम उद्याने परिकरं मित्रादिसमूहम् अवस्थाप्य स्थापयित्वा दिनप्रतिकूलतया ज्योतिषशास्त्रदृष्टया १५ दिनमान्न गच्छन्, उच्चलन् उत्पद्यमान उत्कटो यः पौराणी नागरिकायां कल कलरचः कलकलध्वनिस्तेन मांसलाः परिपुष्टा ये महोत्सववाद्यानां महोत्सववादित्राणां शब्दास्तेनामपदेशेन याजेन जननिवेतेन लोकसमूहेन चिरविरहेण दीर्घकाळ वियोगेन विजृम्भितं वर्धित यद् (दर्शन कौतुकं दर्शनकुतूहलं तस्मात् आहूयमान इवाकार्यमाण इव ईयिवान् समागतः पुरमभित: नगरीं परितो विवचार बनाम । $ २११. ततश्चेति[-- ततश्च तदनन्तरं च अस्यन्तं नितान्तं स्फुरत् प्रकटीभवद् अत्याहितमत्याश्वयं यस्य तथाभूतः समाहिता साबधाना चित्तवृतिर्मनोवृत्तिर्यस्य तथाभूतो जीवंधरः तत्रत्यान्तत्रभवान् - विलोचनानि विलोभयितुम इति त्रिलोचनविलोभनीयास्तान् त्रिलोकमानः पश्यन् क्वचित्कुत्रापि rain गगनस्पतिम्यं मनोहरं च यदु ह भवनं तस्याग्र उपरितनभागे सविभ्रमेति सविभ्रमं सविलासं
२०
साथ कहकर तथा एकान्त में अपने कार्यके निर्वाहका विचार कर उन्होंने माताको पद्मास्य २५ आदि परिजन के साथ सम्राट् पढ़के धारक मामाके घर भेज दिया और स्वयं भी हठपूर्वक राजपुरीकी और चल पड़े ।
२१०. अथानन्तर माताके देखनेसे जिनका लोकोत्तर हर्ष प्रकट हो रहा था ऐसे जीवन्धरकुमार वेगसे दूसरे माता-पिता-सुनन्दा और गन्धोत्कटको रेलकी इच्छासे राजपुरी नगरीके समीप पहुँचे। वहाँ नगरीके समीप में स्थित तथा फूलोंके लिए उत्कण्ठित ३० होनेवाली स्त्रियों के पादप्रहारसे विकसित अशोकवृक्षसे सुन्दर किसी बड़े भारी बाग में साथके सब लोगोंको ठहराकर वे दिनके अनुकूल न होनेसे कुलभवन तो नहीं गये मात्र नगर के समीप पहुँचकर चारों ओर भ्रमण करने लगे। उस समय चलनेवाले नागरिक जनों के जोरदार कलकल शब्द से परिपुष्ट महोत्सव के बाजोंके शब्द के बहाने ऐसा जान पड़ता था मानो वह नगर चिरकाल के विरह से बढ़े हुए देखनेके कौतुकसे उन्हें बुला हो रहा हो ।
३५
२११. तदनन्तर जिन्हें अत्यन्त आचर्य हो रहा था और जिनको चित्तवृत्ति अच्छी तरह लग रही थी ऐसे जीवन्धर स्वामीने नेत्रोंको लुभानेवाले वहाँ के पदार्थोंको देखते-देखते
४०