________________
गद्यचिन्तामणिः
{ २०९ जीवंधरस्यनिबर्हणपुरःसरा पित्र्यपदावाप्तिः । तावदरातिप्रतारणप्रसजदात्मापाय: सदाप्युपायप्रष्ठोद्यतैर्युमाभिः परिहियताम् । परिपन्थि जनगृह्याः खलु निगृहयाः पुरंधय. पुमांसश्च । केचिदशने शयने पाने वसने च व्यसनकर गरं मिश्रयित्वा व्यापादयितुं यतेरन्' इत्येवमादरं व्याजहार । एवं निजविजयशसि विजयावचः श्रुत्वा विजयासूनुः ‘अम्ब, नार्थेऽस्मिन्नत्यर्थं व्यसनमनुभूयताम् । भूयां५ सस्तव पुत्राः प्रत्येकमप्यमी प्रभवन्ति हत्वा राजनमरि स्वराज्यमन्य राज्यं च स्वसाकर्तुम् । अतः कर्तव्यमत: .परं त्वया निराकुलमवस्थानम् । कृतं निराकृतानामस्माकं कृते भुक्तपूर्वया दुर्वहव्यथया' इत्येवं सगर्व सानुतापं च प्रत्युदीयं विचार्य च रहा स्वकार्यनिर्वहणप्रकारमबरजपामुखप्रमुखपरिकरेण समं मातरं मातुलस्य सम्राजः समनि प्रहित्य प्रसभं स्वयमपि राजपुरी प्रतस्थे ।
१० पुण्यं, तर्हि कदाचित् इयम् अमित्रमय शत्रोर्निवहणं निराकरणं पुरस्सरं यस्यास्तथाभूता पित्र्यपदावाप्तिः
पिसृस्थानावाप्तिः अस्तु भवतु । ताअदिति-तावत् पियपदावाप्तिपर्यन्तम् सदापि शश्वदपि उपायप्रष्टोद्यतैः श्रेष्टोपायतत्परैः युष्माभिः अरातिप्रतारणेन शत्रुबचनया प्रसजन् प्रपनमानो य आत्मापायः स्वविनाशः परिहियताम् दूरीक्रियताम् । खलु निश्च प्रेन परिपन्थिजनस्य शत्रसमूहस्य गृह्या आधीनाः पुरन्ध्रयः स्त्रियः
पुमांसश्च पुरुषाश्च निगृह्मा निगृहीतुं योग्या दण्ड्याः सन्तीति शेषः। 'केचित केऽपि जना भशने भोजने १५ शयने स्वापे पाने धयने, वसने च वस्त्रे च व्यसनका कष्टकर गरं विप्र मिश्रयिस्वा मेलयिस्त्रा व्यापादयितुं
मारयितुं यतेरन् यत्सं कर्तुमुद्यता भवेयुः' इत्येवमेवादृशम् अत्यादरं समुस्कटसन्मानसहितं यया स्यात्तथा व्याजहार जगाद । एदमिति-एवमनेन प्रकारेण निजविजयं शंति सूचयतीत्येवंशीलं विजयावचो मातृवचनं श्रुत्या विजयासूनुजीवंधरः 'अम्ब ! हे मातः ! अस्मिन्नर्थे विषपेऽत्यर्थमधिकं व्यसनं दुःखं
नानुभूयतां त्वयेति शेषः । तव भवत्या भूयांसो बहवः पुन्नाः सन्ति, अमो प्रत्येक राजवं नृ हन्तारम् अरिं २० काष्टाङ्गार हत्या स्वराज्यं काष्टकारेणात्मसास्कृतं निजराज्यम् अन्यराज्यं च स्वसारकतुं स्वाधीनं कतुं प्रभवन्ति
समर्थाः सन्ति । अतोऽस्मान कारणात् त्वयातः परमने निराकुलं व्यग्रतारहितम्, अवस्थानं कर्तव्यं विधेयम् । निराकृताना तिरस्कृतानाम् अस्माकं कृते पूर्व भुक्तेसि भुक्तपूर्वा तया दुर्वहव्यधया प्रभूतदुःखेन कृतं व्यर्थम्' इत्येवं सग साभिमानं सानुतापं सदुःखं च प्रत्युदीर्य कथयित्वा रह एकान्ते अवरजपनमुखप्रमुखपरिकरण
नन्दाझ्यपद्मास्य प्रभृतिसहचरनिकरण समं साधं स्वकार्यस्य काष्ठाङ्गारविधातनस्य निर्वहणप्रकारं निष्पत्युपायं २५ यदि पुण्य होगा तो कभी शत्रुके निराकरणके साथ-साथ पिताके पदको भी प्राप्ति होगी। जब
तक पिताके पदकी प्राप्ति नहीं हुई है तबतक श्रेष्ठ उपायोंके करने में उद्यत तुम सबको शत्रु को कपदवृत्तिसे प्राप्त होनेवाले अपने विनाशके उपायका सदा निराकरण करते रहना चाहिए । शत्रुजनके वशमें पड़ी स्त्रियाँ और पुरुष वास्तव में निगृह्य होते हैं-तिरस्कार के पात्र होते हैं। कितने ही लोग खाना, सोना, पीना और वस्त्र धारण करते समय कष्ट उत्पन्न करनेवाला विए ३० मिलाकर मारनेका यत्न कर सकते हैं'-इस प्रकार उसने बहुत भारी आदरके साथ कहा।
इस प्रकार अपनी विजयको सूचित करनेवाले माता विजयाके वचन सुन जीवन्धरकुमारने कहा कि हे माना! इस विषय में अत्यन्त ऋष्टका अनुभव न किया जाये। आपके बहुत-से पुत्र हैं । ये एक-एक भी राजाको मारने वाले शत्रुको मारकर अपना राज्य तथा अन्य राजाओंके
राज्यको अपने आधीन करने के लिए समर्थ हैं। राज्यसे निकाले हुए हम लोगों के लिए जो ३५ आपने पहले दुर्वभारी दुःख भोगा है वह व्यर्थ है ---इस प्रकार गर्व और पश्चात्तापके
१. क.० ग० मित्रीयपदावाप्तिः ।