SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २१. जयापन मिलापः ] अष्टमी लम्भः न: समस्तमिममुदन्तं हस्तामलकवत्स्त्रविद्यामुखेन जानोते' इत्येवं मनसा वितकं वपुषा अपिततनमहं पद्भ्यां तत्र प्रयाणं च प्रत्यपद्यत । प्रत्यदृश्यत च तत्रैव शत्रगुगनिकाशालायामहपूर्विकोप सदनुवरमुखावगतपूर्वजाभ्यागमतया गीर्वाणतां प्राप्त इव हर्षायो नन्दाढ्यः । १९३. ततश्च हर्षप्रकर्षपरवशङ्खषीकसत्वरकृताभ्युत्थानमानन्दाश्रुजलधारावर्जनपुर:सर विकस्वरनेत्रशतपत्रविरचिताभ्यर्चनमधिकभक्त्या पादयोः प्रणमन्तं प्रश्रयश्रेष्ठं निजकनिष्ठ- है मखिलगुणज्येष्टोऽयं गन्धाकटगूनु रत्युत्कटानन्दभरदुर्वहतये व प्रसतरपूर्वशरीरः प्रेमचलितकरतलाभ्यामतिचपलमुत्याप्य गाढाश्लेषेण विवेक ढानामद्वैनबुद्धिमाबध्नन्ननेकानेहसं हश्यनि सरगन्धर्वदत्ता स्त्रविद्यामुरखेन स्वकीय विद्याप्रभावेण नाऽस्माकम् इमम् उदन्तं वृत्तान्तं हस्तामलकवत करत स्थापितधातकीफलमिय जाइये वित मनसः बकरी इपिस्तनमहं प्रकटितरोमाञ्चं पझ्या चरणाभ्यां तन प्रयाणं व प्रत्यपद्यत स्त्रीचक्रे । प्रत्यदृश्यत च प्रतिदृष्टश्च तत्रैव पूर्वोकायामेव शस्त्राणा- १० मायुधानां गुणनिकाभ्यासस्तस्य शाला तस्याम् अहंपूर्विज्ञापसीदन्तो निकटमागच्छन्तो अंऽनचराः सेव कारलेषां मुखादवगतो विज्ञातः पूर्वजाभ्यागमो ज्येष्टसहोदरागमनं येन तस्य मावस्त या गीर्वाणतां देवत्वं । प्राप्त इव हर्षाय आनन्दोपचिती नन्दादयः । कर्मणि प्रयोगः । १. ततोति-तदनन्तरं च हर्षप्रकर्षण प्रमोदातिरेकेण परवशानि परायत्तानि यानि हृषीकागीनियाणि तैः सरवरं कृतमभ्युत्थानं येन तम् भानन्दाजलस्य हर्षवारसलिलस्य धाराणामायजनं २१ धारणं पुरस्सारं यस सम्, विकस्वराभ्यां प्रफुल्लाभ्यां नेत्रशतपत्राभ्यां नयनारविन्दाभ्यां विरचितं कृतमम्बर्धन पूजन येन सम्, अधिकमनया भकतिरंकण पादयोः प्रणमन्तं नम्राभवन्तं प्रश्रयश्रेष्ट विनयश्रेष्ठ निजकनिष्ठं सलघुसहोदरम् अस्बिलगुणैज्येष्टः श्रेष्ठ इत्यखिल गुणज्येष्ठः अयं गोकरसून पंधरः भस्युत्करश्वासावानन्दमरश्चेत्युकानन्दसरः प्रगाडानन्दस्तस्य दुवहत्येव दुःखेन वोढुं शक्यतयेव प्रसतरमतिभुग्नं पूर्व सहारं यस्य तथाभूतः सन् प्रेम चकित करतलाभ्यां प्रीतिचलितपाणितलाभ्याम् अतिचपल- .. मतिशीघ्रम् उत्थाय गाढाइले पेग प्रगादालिङ्गनेन विवेक मूढाना भेशानरहितानाम् अद्वैतबुद्धिमेकरवबुद्धिम् के उपदेशसे नन्दाय आया है ? क्योंकि गन्धर्वदत्ता अपनी विद्याके मुखसे इस समस्त वृत्तान्तको हाथपर रखे आँवले के समान जानती है। इस प्रकार जीवन्धरस्वामी मनसे यितर्कको, शरीरसे हर्षित रोमांचको और पैरोंसे वहाँ प्रस्थानको प्राप्त हुए। जाते ही उन्हें शस्त्राभ्यासको शाला में नन्दाय दिखाई दिया। उस समय नन्दाय पहले पहुँचने की होड़से । समीपमें आनेवाले सेवकों के मुखसे बड़े भाईके आनेका समाचार विदित कर देवपनेको प्राप्त हएके समान जान पड़ता था। ६६६६. तदनन्तर हपकी परम सीमासे विवश इन्द्रियों के द्वारा जिसने शीघ्र ही उठकर सत्कार किया था, जो हर्षके आँसुओंकी जलधाराको छोड़ रहा था। स्त्रिले हुए नेत्र-कमलोंसे जो जीवन्धर स्वामीकी मानो पृजा ही कर रहा था। जो अधिक भक्तिसे पैरों में प्रणाम कर ३० रहा था और विनयसे अत्यन्त श्रेष्ठ था ऐसे छोटे भाईको समस्त गुणांसे श्रेष्ठ जीवन्धर कुमारने प्रेमसे चलते हुए हाथोंसे लपककर ऊपर उठा लिया। उस समय बहुत भारी आनन्दके भारको उठाने में असमर्थ होने के कारण ही मानो उनके शरीरका पूर्व भाग अत्यन्त नम्र हो रहा था। वे उसके गाढ़ आलिंगनसे अविवेको मनुष्यों को अद्वैत बुद्धि उत्पन्न कर रहे थे ...१. म० -कोपचरदनु । २. -म० मातन्त्रन् । ३८
SR No.090172
Book TitleGadyachintamani
Original Sutra AuthorVadibhsinhsuri
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1968
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy