________________
२९६
गधचिन्तामणिः
[ १९७ जीवंधरस्य - जगति सजीवः स्यात् ।' इति समाश्वासयन्तं जीवककुमारं सादरमुपसृत्य रचितलीलाञ्जलिरुन्निद्रशतपत्रातिशायिवक्त्रा काचन धात्री साहित्यमेवं प्रवर्तयामास गिरम्-'अयि कुमार, गोसर्ग एवाहमायुधश्रमशालामभिपतन्ती तत्र स्वपन्त कमपि भवन्तमेव विभाव्य प्रणयकलहव्याजप्रसज
दुद्दाममन्युभरपराचीनां भर्तृदारिकामनादृत्य 'किमत्राशायष्ट कुमारः इत्यनुशयाविष्टा तत्क्षण ५ एव तस्मात्प्रतिनिवृत्य वत्सामिमां भर्त्सयितुं सत्वरमुपसरामि । दृश्यते भवानत्र 1 सर्वथा सादृश्यभ्रससंविधाजेचतुरः स कुमारः कः स्यात् ।' इति ।
१६८. कनकमालायितोऽप्यनवसितबचस्येव तस्यामाविभंवदनुजविषयाध्यान: 'को नाम सुकृतिसुलभसुकृतोदयं समयं विनिश्चि नोति । नभश्च राघोशसुतोपदेशेन नन्दादयः क्रिमागतः । सा
कथम् । प्राणसमे ! हे प्राणनुल्ये ! जगति प्राणेर सुभिर्विना को नाम सजीव: स्यात् ।' इति समाश्वासयन्तं १० सान्त्रमा ददतं जीवककुमारं सादरं सविनयम् उपसृत्य तस्य समीपमागत्य रचिता कृता लोलाजलि यया
तथाभूता बद्धहस्तपुरा उन्निद्रशतपत्रातिशायि विकसितारविन्दप्रमभचि वस्त्रं मुखं यस्यास्तथाभूता काचन धात्री सात्याहितं साश्चयम् एवं गिरं वाणी प्रवर्तयामास--'अयि कुमार ! गोलग एवं प्रत्यूष एवाहम् आयुधश्रमशाला शस्त्राभ्यासमवनम् अभिपतन्ती गच्छन्ती तन्त्र स्वान्तं शयानं कमपि युधानं भवन्समेव विभाव्य निश्चित्य प्रणयकलहन्याजेन कृत्रिमकलहकपटेन प्रसजन् य उद्दाममन्युभर उत्कटकोधमरस्तेन १५ पराधीनरं विमुग्वां भर्तृदारिकां राजपुत्रीम् अनारत्य "f कुमारोऽत्रायुधश्नमशालापरिसरेऽशयिष्ट शयनं
चकार' इति हेतोः अनुशयात्रिष्टा पश्चात्तापयुक्ता तरक्षण एव तस्काल एव तस्मास्यानात् प्रतिनिवृत्य इमां बमां दुहितरं मासंयितुं तर्जयितुम् उपसरामि | भवान् अत्र दृश्यते विलोक्यते । सर्वथासादृश्यस्य सर्वप्रकारसमानताया भ्रमस्य संशयस्य संविधाने करणे चतुरो विदग्धः स कः कुमारः स्यात् । इति ।
१५८. कनकमालेति-कनकमालादयितीशी जीवंधरोऽपि तस्यां धाभ्याम् अनवसितमपूर्ण २० बचो यस्यास्तथाभूतायां सत्यामेव आविर्मवत् प्रकटीभवत् अनुजविषयाध्यानं नन्दायस्मरणं यस्य
तथाभूतो मवन् 'सुकृपया सुलभः सुकृतोदयः पुण्योदयो यस्मिस्तथाभूतं समयं कालं को नाम विनिश्चिनोति निर्धारयति । नमश्र राधीशस्थ गरुडवेगस्य सुताया गन्धर्वदत्ताया उपदेशेन किं नन्दाय आगतः । हि यतः
-
- ..
.
.. .-
--
संसारमें जीवित कौन रह सकता है ? इस प्रकार जिस समय जीवन्धरकुमार कनकमालाको सान्त्वना दे रहे थे उसी समय लीलापूर्वक हाथ जोड़े हुई तथा खिले हुए कमलको पराजित करनेवाले मखसे यक्त कोई धाय आदरके साथ उनके पास आकर आश्चर्य सहित इस प्रकार घोली-अये कुमार ! प्रातः काल के समय मैं आयुधशालाके सम्मुख आ रही थी कि वहाँ सोते हुए किसी पुरुषको आप हो समझ में आश्चर्यमें पड़ गयी। मैंने सोचा कि प्रणय-कलह के बहाने उपस्थित तोत्र क्रोधके भारसे पराङ्मुख राजपुत्रीको अनादृत कर कुमार क्या यहाँ सोये
हैं ? मैं उसी क्षण बहाँसे लौटकर इस बच्चीको डाँटने के लिए बड़ी शीघ्रतासे यहाँ आ रही ३० हूँ। परन्तु आप यहाँ दिखाई दे रहे हैं। सहशताका भ्रम उत्पन्न करने में चतुर वह कुमार कौन हो सकता है ?
६१६८, धायके वचन समाप्त नहीं हो पाये थे कि छोटे भाई का ध्यान करते हुए जीवन्धरस्वामी भी मनमें इस प्रकार विचार करने लगे-पुण्यात्मा जनों को सुलभ पुण्यके उदयसे सहित समयका कौन निश्चय कर सकता है ? क्या विद्याधरराजको पुत्री गन्धर्वदत्ता
JioPhoto
१.म. धात्री समासाद्य ।