________________
गद्यचिन्तामणिः
[ १८० वषर्तुः -
पाण्याचे वासितवातकिनि तडिदालोकनचकितवनौकसि प्रस्थितमानसौकसि तिरस्कृत दिनमणितेजसि स्फूर्जत्सर्जसौरभे भेकरटितवाचाले चलितबक पङ्क्तिदन्तुरवियति' वृत्रहगोपचित्रितधरित्रीपृष्ठे निष्ठुरधननिनदविनिद्रकेसंरिणि मदमन्थ र सिन्धुरे नखम्पचनितम्बिनीस्तनमण्डले प्रोषितप्राणखण्डिनि तरुगह्वरनिभृतपरभृते विरतविभावरीरमणजागरणे कुमलिततारकावलोकन को तुके ५ कुलंकपलिलपुरसरिति धारान्धकारपूरितहरिति दुर्विभावदिवानिशविभागे शिरकुसुमशरे शीतलुगोधन प्राणायस्तगामिनि निर्विशङ्कसमालिङ्गयमानाङ्कारवानीतनूनपाति परिणमति पयोकुंदजपण्डी गिरिमस्टिका समूह स्निस्तस्निन् 'कुटजो गिरिमल्लिका' इत्यमरः ताण्डवेन नाव्यविशेषेण तरलाश्चपलाः शिखण्डिनों मयूरा यस्मिंस्तस्मिन् स्फुरत् प्रकीमवत् खण्डको दण्डमिन्द्रधनुर्यस्मिंस्तस्मिन् वण्डिता निवारिता महीपालानां राज्ञां दण्दयात्रा सेनायात्रा यस्मिंस्तस्मिन् त्रासिता भीषिता १० वात किनो वायुरगडना यस्मिंस्तस्मिन् तडिती विद्युत श्रालोकनेन दर्शनेन चकित भीता वनौकस चनवासित यस्मिंस्तस्मिन् प्रस्थिता मानसरोवरं प्रति प्रयाता मानसोकसो हंसा यस्मिंस्तस्मिन्, तिरस्कृतं संघाच्छादितखेन दूरीकृतं दिनमणितेजो यस्मिंस्तस्मिन् स्फूर्जत् वर्धमानं सर्जानां सालवृक्षाणां सौरमं सौगन्ध्यं यस्तिस्मिन् 'साल: सर्जतरुः स्मृतः' इत्यमरः भेकानां मण्डूकानां रटितेन शब्देन वाचाले बाचाटे 'स्याज्जल्पाकस्तु वाचालो बाघाटो बहुगवाकू' इत्यमरः चकिताभित्र पस्किभिमन१५ भुपक्षिपकिभिर्दन्तुरं व्याप्तं वियद् व्योम यम्मिस्वस्मिन् वृत्रहगोपैरिन्द्र गोप कीट कैश्चित्रित धरित्रीपृष्टं महीतलं यस्मिंस्तस्मिन् निष्टुरेण कठिनेन घननिनदेन मेघरवेण विनिद्रा विगतनिद्राः केसरिणो मृगेन्द्रा यस्मिंस्तस्मिन् मदेन दानेच मन्थरा मन्दगामिन: सिन्धुरा हस्तितो यस्मिंस्तस्मिन् खम्पचं समुष्णं fractaraण्डल कामिनी कुचामोगी स्पिस्मिन् प्रोषितां कृतवासानां प्राणान् खण्डयतीत्येवं शीलस्तस्मिन् वरुगह्वरेषु वृक्षविवरेषु निभृतानिलाः परभृताः कोकिला पस्मिस्तस्मिन् विरतं वारिदाचरणा२० वृतवाद विरतं दूरीभूतं विभावरीरमणस्य चन्द्रस्य जागरणं यस्मिंस्तस्मिन् कुट्मलित निरुधुं तारकावलोकस्य नक्षत्रदर्शन कौतुकं यस्मिंस्तस्मिन् कूलंकष सलिल पूरास्तो तोयप्रवाहाः सरितस्तरङ्गिण्यां यस्मिंस्तस्मिन् धारान्धकारण संपाततिमिरेण पूरिता हरितो दिशो यस्मिंस्तस्मिन् दुर्विभावो दुर्विलोक्यो दिवानिश विभागोऽहर्निशत्रिमागो यस्मिंस्तस्मिन् पुङ्खितशरस्तीक्ष्णषाणः कुसुमशरः कामो यस्मिंस्तस्मिन्, शीतालु शीतयुक्तं यद् गोधनं तस्य त्राणे रक्षणे आयस्ताः खेदयुक्का गोमिनो गोस्वामिनो यस्मिंस्तस्मिन् २५ निर्विशङ्कं निर्भयं यथा स्यात्तथा समालिङ्ग्यमानः सेव्यमानोऽङ्गारधानीनामन्याधाराणां तनूनपादग्निर्यस्मि
२७२
J
गए किया
युद्ध यात्राएँ – शत्रुओं पर चढ़ाइयाँ खण्डित हो गयी थीं, बात रोग से पीड़ित मनुष्य भयभीत हो रहे थे, बिजलियों के देखनेसे बनवासी लोग चकित हो रहे थे, हंस प्रस्थान कर चुके थे, सूर्यका तेज तिरस्कृत हो रहा था, सागौनको सुगन्धि फैल रही थी, जो मेंढकों की टर्र-टर्र से शब्दायमान हो रहा था, जिसमें उड़ते हुए बगलोंकी पंक्तिसे आकाश व्याप्त हो गया था, ३० वीर बहूटियोंसे पृथिवोतल चित्र-विचित्र हो रहा था, मेघोंकी कठोर गर्जना से सिंह जाग उठे थे, हाथी मदसे मन्थर हो रहे थे, स्त्रियोंके स्तनमण्डल अपनी उष्णतासे नखोंको गर्म कर रहे थे, जो प्रवासी मनुष्योंके प्राणको खण्डित करनेवाला था, जिसमें कोयले वृक्षों का कोटरों में चुपचाप बैठ गयी थीं, चन्द्रमाको चमक समाप्त हो गयी थी, ताराओंके देखनेका कौतूहल दूर हो गया था, नदियाँ किनारोंको नष्ट करनेवाले जलके पूरोंसे युक्त थीं, दिशाएँ धाराओं के ३५ अन्धकारसे परिपूर्ण थीं, दिन-रातका विभाग बड़ी कठिनाईसे समझ में आता था, कामदेव अपने बाणोंको तेज कर रहा था, शीतसे पीड़ित गोधनकी रक्षा करने के लिए गायोंके स्वामी
१. क० भेकरटितवाचालित पंक्तिदन्तुरितवियति ।
10