________________
२५०
D audiaidicine
LIMILIW.HIT-H
- वर्णनं जिनालयदर्शनं च]
षष्ठो लम्भः विविधभूभृदध्यासितसविधस्याजसाभिवधितवाहिनीसहससंपादितसंपदः पयोधरभरमनोहारिमहिषीमहितधाम्न: सदातनगोधनचकासिनः सकलजन्तु संरक्षणदक्षस्य विडम्बितक्षोणीपतेर्दक्षिणदेशस्य मणिमकुटायमानविकटशिखरचुलुपिताम्बरं जाम्बूनदोपपादितस्थूलस्थूणासहसूसंबाधमण्डितमण्डपमकाण्डभवदाखण्डलधनुःकाण्डशङ्कानिष्पादनशीण्डनै कपुष्पोपहारमहरहरभिवर्धमानसपर्यमविलयं कमपि श्रीजिनालयमद्राक्षीत् ।। श्लंपाव वयोरभेदः, परदुरासदा अन्यजनदुष्प्राप्याः सरवाधिकाः सिंहादिजन्तुप्रचुरा ये विविधभूभृतो नानाविधपर्वतास्तरध्यासितो युक्तः सविधः पाश्र्वप्रदेशो यस्य तस्य, पर्श परदुरासदेन शत्रुजनदुष्प्राप्येण सत्त्वेन पराक्रमणाधिका बलिष्ठा भूभृतो राजानस्तैरध्यासितो युक्तः सविधः समीपप्रदेशो यस्य तस्य, अजस्रति-अजस्र शश्वद् अभिवधि तानि यानि चाहिनीसहस्राणि नदीसहवाणि तैः संपादिता संपद् यस्य तस्य पक्षे अजस्र शश्वत् अमिवर्धिताः पोषिता या वाहिन्यः संनास्तासां सहस्रण संपादिताः १० प्रापिताः संपदः संपत्तयो यस्य तस्य, पयोधरति--पयोधरभरेण स्तनमारेण मनोहारियो या महिप्यो देहिकास्ताभिर्महितानि प्रशस्तानि धामानि गृहाणि यस्मिन् तस्य 'महिषी नाम देहिका' इति धनंजयः पक्षे पयोधरमरेण कुचभरेण मनोहारिण्या या महिष्यः कृताभिषेका राज्यस्तामिर्महितं शोभित धाम राजभवनं यस्य तस्थ, 'कृतामिपेका महिषी' इत्यमरः । सदातति-सदातनं शाश्वतं यद् गोधनं धेनुधनं पक्षे पृथिवीधनं चास्तीत्यवंशीलस्तस्य, सकलेति--सकल जन्तून निखिलप्राणिनां सिंहादीनां पक्षे विप्रादीनां संरक्षणे १५ दक्षः समर्थस्तस्य । अथ श्रीजिनालयस्य विशेषणान्याह-मणोति--मणिमकुटायमानेन रत्नशेखरायमाणेन विकटशिखरण विशालाग्रभागेन चुलकित तुच्छीकृतमस्मरं नभो येन तम्, जाम्बूनदेति--जाधून दोपपादितानि स्वर्णनिधूिलादिमीरागि पनि मागहमाग स्तम्भसहस्राणि तेषां संबाधन प्राचुर्यण मण्डितो मण्डपो अस्थ तम्, माण्डेति--अकाण्डेऽसमये भवन्ति समुत्पद्यमानानि यानि आखण्डलधनुःकाण्डानि शक्रशरासनदण्डानि तेषां शङ्कायाः संदेहस्य निम्यादने समुत्पादने शौण्डाः समर्था नैकपुप्पोपहारा नाना• २० कुसुमोपायनानि यस्मिस्तम्, अहरह इति---अहरहः प्रतिदिनमभिवर्धमाना सपर्या पूजा यस्मिस्तम् अवि. लयमविनश्वरम्।
-
जीवोंसे व्याप्त नाना पर्वतोंसे युक्त था ( राजपक्ष में जिसका समीपवर्ती प्रदेश दूसरोंके लिए दुर्लभ पराक्रमसे अधिक नाना राजाओंसे युक्त रहता था)। निरन्तर बढ़ती हुई हजारों नदियोंसे जिसको सम्पत्ति बढ़ती रहती थी (राजपक्षमें निरन्तर बढ़ती हुई हजारों २५ सेनाओंसे जिसको संपत्ति बढ़ती रहती थी)। जिसके घर स्तनोंके भारसे मनोहर भैंसोंसे सुशोभित थे ( राजपक्ष में जिसके घर स्तनोंके भारसे मनोहर पट्टरानियोंसे सुशोभित थे)। जो सदा स्थिर रहनेवाले गौरूपी धनसे सुशोभित था ( राजपक्ष में जो सदा स्थिर रहनेवाले पृथिवीरूपी धनसे सुशोभित था) और जो समस्त जोवोंकी रक्षा करने में गई या ( राजपक्षमें जो कलासहित प्राणियोंकी रक्षा करने में समर्थ था)। दक्षिण देशमें जाकर उन्होंने ३० किसी ऐसे जिनालयको देखा जो दक्षिण देशके मणिमय मुकुट के समान सुशोभित विशाल शिखर से आकाशको व्याप्त करनेवाला था। जिसका सुशोभित मण्डप स्वर्णनिर्मित हजारों मोटे-मोटे खम्भोंसे संकीर्ण था। जो असमयमें प्रकट होनेवाले इन्द्रधनुषकी शंकाके उत्पन्न करनेमें समर्थ नाना प्रकारके फूलोंके उपहारसे सहित था। जो दिन-प्रतिदिन बढ़ती हुई पूजासे सहित और अविनाशी था ।
१. म० मनोहरहिषी।