________________
गद्यचिन्तामणिः [ १३२ गुणमालाया जीबंधरस्य चदुःखदीनाक्षरमप्राक्षोत्--'मातः, किमिति भवती कठोरतरतरणिकिरणतापितमणालिनी ग्लानिमनुभवति । निवेदयन्ति च नितान्ततीनिःश्वास मरुतः स्वान्तसंतापम् । करिकदर्थनादतो भवत्याः वि.मस्त्यन्योऽपि मन्युहेतुः :' इति । एवमुक्तापि मुक्तनिश्वासा प्रतिवचसा नाश्वासया
मास मातरं मंदिराक्षी । अधाधिक्षोणाशमभिषङ्गादङ्गजायाः किमनाक्रमणेन किग्विदग्रहाणां ५ ग्रहणेनाहा स्विदपरेण केनापि वा विवागेऽयमा विरासोदिति वितर्कविह्वलगनारा गतायां मातरि,
सहपांसूक्रीडापरिच: पेशलो: प्रियसखीरपि निद्रामिण विद्राव्य समुत्सारितसकल परिवारा, प्रविश्य
शयनगृहं शथीयनिपतिताङ्गी, निरङ्कुशनिपतदन शनिघण भूता, प्रभूतकुमारसौकुमार्यसम्पतनुस. या पक्षजिनी पद्मिनी नस्वाः स रकामा संशा ना मुहार पुत्री सदर श बमुत्य माता दुग्न दानान्य.
राणि यस्मिन् तद्यथा स्यात्तथा अपाशीत--'मातः, स्त्रीजनाचितं संबुद्विवचनम् किं. कंन कारणेन १. इतीत्थं भवती कठोरत रस्तीक्षणतरैस्तरणिकिरण: सूर्यरश्मिभिस्तापिता या मृणालिनी कमलिनी नहुन
ग्लानि म्लान सामनुभवति । निवेदयन्तीति-नितान्तमःयन्तं तीवाश्च ते निःश्वासमस्तश्चेति नितान्ततीवनिश्वासमात उष्णतरश्वासोच्छ्वासघायवः स्वान्तसंतापं मनस्तापं निवेदयन्ति च सूचयन्ति च । अतोऽस्मान करिकदर्थनान गजनिपीउनात् अन्योऽपीतरोऽपि कि मन्युईनुः शोककार म् अस्ति ।' इति ।
एवमिति–एवमनेन प्रकारेण उमापि निगदिताऽपि मुननिश्वासा यकश्वासोच्छ्वासा मदिराक्षी २५ मत्तलोचना प्रतिधचसा प्रत्युत्तरेण मातरं जननी नाश्वासयामास न संतोपयाञ्चकार । अथेति-अथानन्तरम् . आधिक्षीणायां मानसिकव्यथाध्यथितायाम्, अङ्गजामा: पुश्याः किमयं विकार, अभिषनारपः भवात् किम्
अनाक्रमगेन कामोपग्रहेण किंस्विदथवा ग्रहागां रावादीनां प्रहगेत आपरेण वा केनापि कारगन निमित्तेन वा भाविरासीत् प्रकटीवभूव इति वितण विवारण विह्वलं मनी यप्यास्तस्यां मातरि गतायां सत्याम्,
सहपांसुफ्रीडायाः सहधूलिकेल्याः परिचयन पंशला मनोरमाः प्रियसखोरपि प्रीतिमाजनवयस्या भपि १० निद्रामिषेण 'मम निद्रा समायाति' इति ज्याजेन विद्राव्य दृरीकृत्य समुत्सारितो दूरीकृतः सकल
परिवारों यया तथाभूना सती शयनगृह शय्यागारं प्रविश्य शयनीये शल्यायो निपतितमङ्गं यस्यास्तथाभूता, निरङ्कुशं स्वच्छन्दं यथा स्यात्तथा निपतताम् अनङ्गशराणां कामबाणानां निषङ्गीभूता-इपुधीभूता
करनेवाली पुत्री गुणमालाके पास दशान हो जाकर माताने दुःखसे दोन अक्षरों का उच्चारण करती हुई पूछा कि बेटी ! क्यों तू इस तरह अत्यन्त तीक्ष्ण सूर्य की किरणों से तापित मृणालिनीके ५ समान ग्लानिका अनुभव कर रही है ? अत्यन्त नीत्र इवासोच्छवासको वायु तेरे हृदयके
संतापको प्रकट कर रही है। इस हस्तिपीड़ाके सिवाच तेरे दुःखका कारण क्या और भी कुछ है ?' माताके इस प्रकार कहनेपर भी इस मदिराक्षी ने प्रत्युत्तरसे माताको सन्तुष्ट नहीं किया--उसने कुछ उत्तर नहीं दिया। तदनन्तर मानसिक व्यथासे क्षीणा एवं निम्नांकित विचारसे बिह्वल चित्तको धारण करनेवाली माता जब यह सोचती-सोचती चली गयी कि पुत्रीका यह विकार क्या तीत्र आसक्तिसे उत्पन्न है ? या कामदेवकै आक्रमासे, या ग्रहों के ग्रहणसे अथवा अन्य किसी दूसरे हेतुसे प्रकट हुआ है ? नत्र लिद्राके बहाने साथ-साथ धूलि कोड़ाके परिचयसे कोमल प्रिय सखियों को भी विदा कर गुणमालाने समस्त परिवार को अपने पाससे दुर हटा दिया । बह शय्यागृह में प्रवेश कर बिस्तर पर पड़ गयी। बिना किसी रोकटोकके पड़ते हुए काम के बागोसे वह नरकश के समान हो गयी । उसका अन्त:करण जीवन्धर
१. य० ख० ग तापितांचनमृणालिनीव । २. ३०० किमुतान्योऽपि मन्युहे । ३. म० एक मुक्ता प्रतिवयसा। ४. भ. परिचयपेशलप्रियसखोरांप ।