________________
१९.
गधचिन्तामणिः
[ १२९ गन्धर्वदत्तया सहमलितदशेरनिशप्रज्वलितैरङ्गजप्रतापरिव मूर्तिद्भिर्मङ्गलप्रदीपमहितोपकाण्ठम्, हाटकपतद्ग्रहसनाथशयनीयपाश्चम, प्रदश्यमानविविचित्रवितीर्णनयनकौतुकम्, कौतुकागारं कमलदशा सहागाहत ।
१२२. अथ कतिचिदहानि हरिणाक्षी वैलक्ष्याकृष्यमाणा रमणमनोरथान्न पूरयामास । ततश्च शनैः शनैः कुसुमचापचापलसंधुक्षणविचक्षणोऽयमाक्षिप्य तदीयममन्दं मन्दाक्षमनया सममत्युल्बणरागान्धया गन्धर्वदत्तया क्रमादतिनिबिडपरिरम्भपरिपीडितस्तनतटस्, आवेगचुम्बितविधुताधरपल्लवम्, आदरविधीयमानकेशग्रहम्, आग्रहपुनरभिहिताघ्राणजर्जरितकपोलाङ्गरागम्, अङ्गविवर्तनविलुलितोत्तरच्छदकथितकामशास्त्रानुष्ठानवेशद्यम, अविरल घर्मबिन्दुजालकिततिलघनसारस्य रणवः परागास्तपां परिसंबन्धधुरणन संपण परिमलिताः सुगन्धिता दशा वर्तिका येषां
तैः अनिशप्रज्वलितः सततं प्रज्वलितैः मूर्तिमद्भिः सविग्रह: अङ्गजप्रतापरिव कामत जीभिरिव, मङ्गलप्रदीपैर्मङ्ग१० लोहेश्यकश्रेष्ठदीः महितोपकण्ठं शोभित समीपप्रदेशम् , हाटकेतिहाटकस्थ स्वर्णस्य पतहहेण 'पीकदान'
इति हिन्धी प्रसिद्धेन सनाथः सहित: शयनीय राञः पर्यनिकर प्रदेशो यस्मिन् तत् , प्रदृश्यमानैतिप्रदृश्यमानरवलोक्यमानविविधचित्रै नाचित्रेवितीण प्रदत्तं नयनकौतुकं यस्मिन् तत् ।।
६१२२. अथेति-अथानन्तरं हरिणस्येवाक्षिणी यस्याः सा तथाभूता गन्धवंदसा बैलक्ष्याकृष्य. माणा अपावशीभूना सती कतिचिदहानि कतिपयदिवसान् यावत् रमणमनोरथान् पत्यभिलषितानि न १५ पूरयामास । ततश्चेति--ततश्च तदनन्तरं च शनैः शनि मन्दं गाणस्य कामम्य चापलं चञ्चलत्वं
तस्य संधुक्षणे प्रदीपने विचक्षणो निपुणस्तथाभूतः, अयं जीवंधरः तदीयं तसंवन्धि अमन्दं विपुलं मन्दाक्षं त्रपाम् आक्षिप्य दूरीकृत्य अत्युत्बणेन तीव्रण रागेणान्य तया अनया गन्धर्वदत्तया नवोदया सम सार्क क्रमात अतित्रलं दीर्घकालपर्यन्तं सुरतं संभोगम् अन्वभवत् । भयं तस्य विशेषणान्याह-अति
निविडेन सान्त्रतरेण परिरम्भण समालिङ्गनेन परिपीडितं स्तनतटं यस्मिन् तत् , आवेगेन समोत्करध्येनादौ २० चुम्बितः पश्चाद्विधुतः कम्पितोऽधरपल्लवो यस्मिन् तत् , भादरेण प्रेमातिशयन विधीयमानः क्रियमाणः
कंशग्रहो यस्मिन् तत् , आग्रहेण हठेन पुनरभिहितं पुनरुक्तं यदाघ्राणं नासाविषयीकरणं तेन जर्जरितो विरलीकृतः कपोलयोरङ्गरागो यस्मिन् तत् , अङ्गविवर्तनन शरीर परिवर्तनेन विलुलितोऽस्तव्यस्तीकृतो य उत्तरच्छदः शय्योत्तापटस्तन कथितं सूचितं कामशास्त्रानुष्ठानस्य वैशद्यं नैपुण्यं यस्मिन् तत् , अविरलै.
सम्बन्धसे व्याप्त होने के कारण जिनकी बत्तियाँ अत्यन्त सुगन्धित थीं, जो रात-दिन जलते २५ रहते थे और मूर्तिधारी कामदेव के प्रतापके समान जान पड़ते थे ऐसे मंगलमय दीपोंसे
जिसका समीपवर्ती प्रदेश सुशोभित था, जहाँ शय्याका पार्श्वभाग सोनेके पीकदानसे सहित था, और दिखाई देनेवाले नाना चित्रों के द्वारा जिसमें नेत्रों के लिए कौतुक प्रदान किया जा रहा था।
१२२. तदनन्तर कितने ही दिन तक मृगनयनी गन्धर्वदत्ताने लज्जासे वशीभूत होने के ३० कारण पनिके मनोरथ पूर्ण नहीं किये। तत्पश्चात् धीरे-धीरे कामदेव की चपलताको वृद्धिंगत
करने में निपुण जीवन्धरकुमार उसकी वहुत भारी लज्जाको दूर कर अत्यधिक रागसे अन्धी इस गन्धर्वदत्ताके साथ क्रम-क्रमसे दीर्घकाल तक सम्भोगका अनुभव करने लगे। उनके उस सम्भोगमें अत्यन्त गाढ़ आलिंगनसे स्तनोंके तट पीड़ित हो रहे थे। अधर पल्लव वेगसे चुम्बित
होने के कारण काँप रहा था। आदरपूर्वक केश ग्रहण हो रहा था-शिरके बाल सहलाये ३५ जा रहे थे । आग्रहपूर्वक बार-बार सूंघनेसे गालोपरका अंगराग जर्जर हो रहा था। शरोरके परिवर्तनसे अस्तव्यस्त हुए चादरसे कामशास्त्रमें कहे अनुष्ठान कार्यकी विशदता
१. क० ख० ग० लक्षण्याकृष्यमाणा ।