________________
चतुर्थो लम्भः
६ १२१. अथ तामुपयम्य स विकचकुसुममजरीजाल चूडालस्य चूततरोरधरछायायामालिखितेन रतियलयपदचिह्नशोभिभुजशिखरनिवेशितकामुकेण करकलितकतिपयकाण्डेन । कुसुमकोदण्डेनाधिष्ठितहिरिम्, दह्यमान कालागुरुधूमपटलकर्बुरेण कलिन्ददुहितृपरिष्वङ्गमेचकितसुरसरि- पवल त्प्रवाहसहोदरेण दुकूलवितानेन विलसितोपरिभागम्, अनङ्गयशोराशिसंनिकाशेन कैलासगिरितटविशालेन विमलोत्तरच्छदपरिष्कृतेन पकेण पाण्डुरिततलम्, अनुतलिममवस्थापितमणिपादुका- ५ युगलम्, अन्तर्गतताम्वूलदलवोटिकाश्यामायमानचामीकरकरण्डम्, कर्पूररेणुपरिसंबन्धच्छुरणपरि
६१२१. अथेति-अथानन्तरं तां गन्धर्वदत्ताम् उपयम्य विवाह्य स जीवंधरः कमलदृशा पद्माक्ष्या गन्धर्वदत्तयति यावत् सह कौतुकागारं क्रीडानिकंतनम् भगाहत प्रविधेश । अप कौतुकागारस्य विशेषणान्याह----विकचेसि-विकचेन प्रफुल्लेन कसममअरीजालेन पुष्पमञ्जरीसमूहन चूहालचूढायुक्तन । स्तस्य चूततरोराम्रवृक्षस्याधश्छायायामनात आलिखितेन अकितन, स्तेः स्वभार्याया वलयपदस्य मणिबन्ध- १० स्य चिह्नन शोभि विराजमान यद् भुजशिखरं तत्र निवेशितं स्थापित कार्मुकं धनुर्यस्य तेन, करयोहस्तयोः कलिता ताः कतिपयकाण्डा कतिपयआणा यस्य तन, कुसमकोदण्डन मदनन अधिष्ठित युक्त बहिवार यस्य तत्, दह्यमानेति-दह्यमानो भस्मोक्रियमाणो यः कालागुरुः कृष्णागुरुस्तस्य धूमपटलेन धूम्रसमूहेन कवुरेण चित्रितेन, अत एव, कलिन्ददुहितुर्यमुनायाः परिप्वङ्गेण समालिङ्गानेन मेचकितः श्यामलो यः सुरसरिस्प्रवाही गङ्गानदीप्रवाहस्तस्य सहोदरेण सहशेन दुकूलवितानेन क्षौमचन्द्रोपकेन विलसितः १५ सुशोभित उपरिभागो यस्य तत्, अनङ्गति-अनङ्गस्य स्मरस्य यशोराशिः कीर्तिपुञ्जस्तस्य संनिकाशः सशस्तन, कैलासगिरिवर इब हरगिरितट इन विशाल स्तन बिमलोत्तरच्छदेन समुज्ज्वलोत्तरपटेन परि
कृतः सहितस्तेन, पर्यण पाण्डुरितं धवलितं तलं यस्य तत्, अन्विति-अनुतलिम शय्यायाः समर्मापे. ऽवस्थापितं मणिपादुकायुगलं यस्मिन् तत्, अन्तर्गतेति-अन्तर्गतामिमध्ये स्थितामिस्ताम्बूलदलवीटिकामिनागवल्लीदलपुटिकाभिः श्यामायमानं चामीकरकरण्डं स्वर्ण करण्ड यस्मिन् तत् , कपूरेति-कर्पूरस्य २०
६१२१. अथानन्तर जोवन्धरकुमार गन्धर्व दत्ताको विवाह कर उसके साथ उस कौतुकगृह-क्रीडागृह में प्रविष्ट हुए. जिसका कि बाह्यद्वार खिली हुई पुष्पमंजरीके समूहसे चूडायुक्त आम्रवृक्षके नीचे लिखित, रतिकी कलाईके चिह्नसे सुशोभित भुजाके शिखर पर धनुषको रखनेवाले एवं हाथमें कुछ बाण धारण करनेवाले कामदेवसे सहित था। जलती हुई कालागुरुको धूमके समूहसे चित्रित अतएव यमुनाके समागमसे श्याम गंगा नदीके प्रवाह के २५ समान रेशमी चॅदोवासे जिसका ऊपरी भाग सुशोभित था। कामदेवके यशकी राशि के समान, कैलास पर्वतके तटरे, समान विशाल एवं निर्मल चद्दरसे सुशोभित पलंगसे जिसका फर्स सफेद-सफेद हो रहा था, जहाँ विस्तर के समीप ही मणिमयी पादुकाओंको जोड़ी रखी हुई थी, भीतर रखे हुए पानके बोड़ोंसे जहाँ सोनेकी डिब्बी हरी-हरी दिख रही थी, कपूरकी धूलिके
१. अनङ्गयशोराशिसन्निवेशावकाशेन । २. ख० सन्निवंशेन गः सनिवेशाकाशेन ।