________________
नान्तः
नाचिषः
तृतीयो लम्भः $ ८६. अथ परिस्फुरत्पड्वेस्हङ्गिभासुरमुखे पद्ममुखे पचनसखसाक्षिक सानन्देन नन्दगोपेन दत्तामिन्दुमुखीं गोविन्द परिणीय निजावर्जननैपुणपरिहृतपङ्कजशशाङ्कपरस्परविरोधपुनरावृत्ति शङ्कयेव तया सह सदा संगते रममाणे गोविन्दारमणे, वीरश्रीजीवितेश्वरे जीवककुमारेऽप्यनुदिनम् 'अनुजीवककुमारं वीर्यवन्तः शौर्यशालिनो मान्या वदान्याः प्राप्तरूपा अभिरूपाश्च' ५ इति गुणलुब्धैरभिष्ट्रयमानगुणराशौ राजति, राजपुरीवास्तव्यः समस्तगुणशेवधिरन अधिकश्नीः श्रोदत्तो नाम बैंश्योत्तमो वित्तोपचये व्यासक्तमतिरेवं व्यचीचरत् ।
जीपंधररमात्रेण हामीति द्धिंगतो गभूता
::॥२॥
हस्तरुलको
८. अथेति-अथानन्तरं परिस्फुरन्ती विकसन्ती या पधेरहमङ्गिः कमलपरम्परा तहासुरं मुखं यस्य तस्मिन् पप्रमुखे जीवंधरसुहृदि पवनसखो वह्निःसाक्षी यस्मिन्कर्मणि यथा स्यात्तथा सानन्देन सयमादेन बम्पनीषन म.पालामखन सामपिताम इन्दमुखी चन्द्रवदना गोविन्द परिणीय विवाह निजावर्जननैपुणेन स्वकीयवशीकरणचातुयण परिहृतो दूरीकृतो यः पङ्कजशशाकयोः कमलचन्द्रमसोः परस्परविरोधस्तस्य पुनरावृत्तेः शङ्का तयेव, एममुखः पद्मसरशमुखत्वेन पनरूपो गोविन्दा च चन्द्रमुखीरवेन चन्द्ररूपी, लोके पद्मचन्द्रयोविरोधः प्रमिथः परन्तु पवामुखेन स्ववशीकरणपाटबेन स विरोधोऽपास्तः, स तया चन्द्र मुख्या सह मिलितः इस्थं दरी कृतो विरोधः पुनरावृत्तो न भवेदिति शङ्कयेय स सया सह सदा संगतोऽभवदिति भावः। तया गोविन्दया सह सदा संगते मिलिते गोविन्दारमणे पभमुखे रममाणे १५ सुरतानन्दमनुभवति सप्ति, 'यस्य च भावे भावलक्षणम्' इति सप्तमी। वीरश्रिया वीरतम्या जीवितेश्वरी वल्लभस्तस्मिन् जीयककुमारेऽपि अनुदिनं प्रतिदिवसं 'वीर्यवन्त: पराक्रमिणः शौर्यशालिनः शूरत्वशोभिनः मान्या आदरणीया वदान्या उदाया: प्रातरूपाः सुन्दरा अमिरूपाः कुलीनाश्च जोधककुमारमनु' 'हीने' इत्यनेन कर्मप्रवचनीयस्वादनुयोगे द्वितीया जीवन्धरकुमाराद् हीनाः सन्तीति शेषः, इतीरथं गुणलुब्धैः अभिष्ट्रयमानो गुणशशिर्यस्य तस्मिन् , राजति शोममाने सति, राजपुरीवास्तव्य एतमामराजधानीनिवासी, समस्तगुणानां शेवधिनिधिः अनवधिका श्रीर्यस्य तथाभूतः श्रीदत्तो नाम वैश्योत्तम उरुजश्रेष्टो वित्तोपचये धनार्जने ध्यासका मतियस्य तयाभूतः सन् एवं वक्ष्यमाणप्रकारेण व्यचीचरत् विचारयामास ।
६८६. अथानन्तर खिले हुए कमलकी शोभासे सुशोभित मुखसे युक्त पद्ममुख जब अग्निको साक्षीपूर्वक हर्षित नन्दगोपके द्वारा प्रदत्त चन्द्रमुखी गोविन्दाको विवाह कर अपने वशीकरणकी चतुराईसे दूर किये हुए कमल और चन्द्रमाके पारस्परिक विरोधसम्बन्धी पुनरावृत्ति- २५ की आशंकासे ही मानो उसके साथ सदा संगत रहकर क्रीड़ा करने लगा और चोरलक्ष्मीके स्वामी जीवन्धरकुमार भी जब प्रति दिन गुणोंके लोभी मनुष्यों के द्वारा 'संसारमें जितने वीर्यवन्त, शक्तिवन्त, माननीय, उदार, रूपवन्त और कुलवन्त हैं वे सब जीवन्धरसे पीछे हैं-उनसे हीन है' इस प्रकार स्तुति किये जानेवाले गुणों के समूहसे युक्त हो सुशोभित होने लगे तब राजपुरीमें रहनेवाला, समम्न गुणोंका भण्डार, असीमलक्ष्मीसे युक्त श्रीदत्त नामका ३० वैश्य धनसंचय करने में आसक्तचित्त हो इस प्रकार विचार करने लगा।
१.क० स० ग० भासुरतरमुखे । २. २० ख० ग० राजति अथ राजपुरीबास्तव्यः ।
१९