________________
गयचिन्तामणिः
[३५ राज्यः विषादः - पूर्णपात्रं धात्रीजना जननाथेभ्यः, यस्मिन् च कृतावतारे काराध्यक्षकरत्रोटितशृङ्खला विशृङ्खलगतयश्चिरकाल कृतघरणीशयनमलिनितवपुषो वन्दोपुरुषाः पलायमाना इब कलिसैन्याः समन्ततो घायेयुः, यस्मि । जात शि जस्तनिष्काष्टिवर्षपिञ्जरितहरिन्मुखमुन्मुखकुब्जबामनहठाकृष्पमाणनरेन्द्राभरणं प्रणयभरप्रणुतवारयुवतिवर्गवल्गनरणितमणिभूषणनिनदरितहरिदवकाशं निर्मर्यादमदपरवशपाययोपिदाश्लेषलज्जमानराजवल्लभं वर्धमानमानसपरितोषपरस्परपरिरब्धपाथिवभुजान्तरसं घट्टविघटितहारपतितमौक्तिकस्थपुटितास्थानमणि कुट्टिमतटं कुट्मलितसौविदल्लविषादो यस्यास्तश्राभूता सनी विजया पुत्रम् अङ्क कोडे निधाय स्थापत्रिस्वा प्रलपिन प्रलापं कर्तुम् आरभत तत्पराऽभूत । यस्येति -यस्य पुत्रस्य जन्मवार्तायाः प्रसूतिसमाचारस्य निवेदनेन सूचनेन मुखराः शब्द
कुर्वाणाः धात्रीजना उपमातृसमूहाः जननाथेभ्यो लोकपतिभ्यः पूर्णपात्र बन्ला प्राप्यमाणं पुरस्कार १० हरिष्यन्ति । 'वर्धापक्रं यदानन्दादलंकारादिकं पुनः। आकृप्य गृहाते पूर्णपानं पूर्णानलं च तत्' इति
हारावली। यस्मिन् चेति-अस्मिन् च पुत्रे कृतावतारे गृहीतजन्मनि सति, काराध्यक्षस्य वन्दीगृहस्वामिनः कोण नोटिताछेदिताः शृङ्खला येषां ते तयाभूनाः, विश्वला स्वच्छन्दा गतिर्येषां ते चिरकालकृतेन दीर्घकालं यावत्कृतेन धरणीशयनेन पृथिवीस्वापेन मलिनितं वपुर्येषां ते तथाभूता बन्दीपुरुषाः
पलायमाना धावमानाः कलिसैन्या इव कलिकालसैनिका इव समन्ततः परितो धावेयुः वेगेन गच्छेयुः । १५ यस्मिन् च जानवतीति-यस्मिन् ध पुढे जातवति सति राजकुलं राजगृहम् अवलोक्येत दृश्येत ।
कथंभूतमिति राजकुलस्यैव विशेषणान्याह-जार्स समुत्पन्न यत्पिष्टातकस्य पिष्टातकर्णस्य मुष्टिवर्ष मुष्टि मिवर्षणं तेन पिञ्जरितानि पीतवणींकृतानि हरिन्मुखानि दिङ्मुखानि यस्मिन् तत् । उन्मुखैरुद्वक्त्रैः कुब्जवामनैः कुजापर्व पुरुषहठेनाकृष्यमाणानि नरेन्द्राभरणानि यस्मिन तन् । प्रणयमरेण स्नेहभरेण प्रगृत्ता
नृत्यं कुर्वाणा या चारयुवतयो वेश्यास्तासां वर्गः समूहस्तस्य वसगनेन चलनेन रणितानि शब्दायमानानि २० यानि मणिभूषणानि रसालंकरणानि तेषां निनदेन शब्देन भरिता हरिदेवकाशा दिगन्तरालानि यस्मिन्
तन् । निमर्यादमदेन निःसीमम देन परवशाः परायता याः पण्ययोषितो वेश्यास्तासामाइलेषेण समालिङ्गनेन लजमानास्त्रपमाणा राजवल्लभा नृपतिप्रियजना यस्मिन् तत् । वर्धमानेन समेधमानेन मानसपरितोषेण हृदयानन्देन परस्परं परिरब्धानि समाश्लिष्टानि यानि पार्थिवभुजान्तराणि भूभृक्षांसि तेषां संघहेन
विघटितास्युटिता ये हारास्तेभ्यः पतितेमौंकि,कैर्मुक्काफलैः स्थपुटितं नतोसतं आस्थानमणिकुटिमतटं समा२५ भवनमणिखचिततलं यस्मिन तत् । कुमलितः संकोचितो यः सौत्रिदलानां कचुकीनां निरोधसंलापः
खेद पुनरुक्त हो गया था ऐसी विजया रानी पुत्रको गोद में रख इस प्रकार प्रलाप करने लगी-जिसकी जन्म सम्बन्धी वार्ताको सूचित करने के लिए शब्द करनेवाली धायें राजाओंसे जबर्दस्ती पुरस्कार प्राप्त करती, जिसके जन्म लेते हो बन्दीगृह के स्वामियों के द्वारा अपने
हाथसे जिनकी जंजीरें तोड़ दी जाती, जो स्वच्छन्द गतिसे चलते और चिरकाल तक पृथिवीमें ३० शयन करनेसे जिनके शरीर मलिन होते ऐसे बन्दीजन भागते हुए कलिकाल के सैनिकोंके
समान सब ओर दौड़ते । जिसके उत्पन्न होते हो जहाँ गुलालकी मुठ्ठियाँ बरसानेसे दिशाओंके अग्रभाग लाल पीले रंग के हो जाते, जहाँ ऊपर की ओर मुख किये हुए कुबड़े और बौने मनुष्यों के द्वारा राजाओंके आभूषण जबर्दस्ती खींचे जाते, स्नेहभार के प्रकट करने में प्रवृत्त
वेश्याओंके इधर-उधर चलनेसे शब्दायमान मणिमय आभूपगोंकी झनकारसे जहाँ दिशाओं३५ का मध्यभाग भर रहा होता, अत्यधिक नशासे विवश वेश्याओंके आलिंगनसे जहाँ राजाके
प्रेमीजन लज्जित हो रहे हैं, बढ़ते हुए मानसिक सन्तोषसे परम्पर आलिंगित राजाओंके वनस्थलके संघटनसे टूटे हए हारोंसे गिरे मोतियोंके द्वारा जहाँ सभा-भमिके मणिमय फा ऊँचे-नीचे होते, कंचुकियोंकी निषेधाज्ञाके हटा लेनेसे स्वतन्त्रतापूर्वक प्रवेश करनेवाले समस्त