________________
( ६४ )
afat fair जाह्मणो दैवतं महत् ।। ३१७
(अध्याय ० ६)
सर्वथा ब्राह्मणः पूज्याः परमं दैवतं हितत् || ३१६
जिस प्रकार सर्व भक्षक होने पर भी अभि पवित्र ही रहती है इसी प्रकार अनेक पापोंके करने पर भी ब्राह्मण शुद्ध व पूज्य ही रहता है, चाहे वह मूर्ख भी हो फिर भी यह पूज्य ही है । इस प्रकार ये लोग राज दंडसे भी मुक्त होते थे ।
यज्ञ
यज्ञो वै तस्य योनिः ॥ यजु० ११ । ६ ।। यज्ञो वै वसुः । यजु० १ । २ ॥
यज्ञो वै स्वः ॥ यजु० १ । ११ ।।
स
यत्रः प्रजापतिः ॥ शत० ११ | ६ | ३ | ६॥ वै यज्ञ एव प्रजापतिः || शत० १ । ७ । ४ । ४॥ यो चै विष्णु स यज्ञः ॥ शत० ५ । २ । ३ । ६॥ यज्ञ उ देवानां आत्मा || शत० ८६ । १ । १० ॥ यज्ञ उ देवानामन्नम् || शत० ८ । १ । २ । १० ॥ वार यज्ञः || ऐ० ५ | २४
यज्ञ एव सविता | गों० पू० १ । ३३
बैं
यज्ञाद् वै प्रजा प्रजायन्ते । शत० ४ । ४ । २ । ६|| यझेो वै ध्रुवनम् || तै० ३ | ३७ । ५ ।।