SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ । ७६ ) तस्माद्यज्ञात् सर्वहुत ऋषः सामानि जज्ञिरे । छन्दांसि जत्रिरे तस्माद्य जुस्तस्मादजायत ॥ ६ ॥ तस्मादश्वा अजायन्त ये के घोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजाययः ॥ १० ॥ यत् पुरुपं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य को याहू का अरू पादा उच्यते ॥ ११॥ प्रामणोऽस्य मुखमासीद् वाहू राजन्यः कृतः । अरू उदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । भुखादिन्द्र वाग्निश्च प्राणाद्वायु जायत । १३ ॥ नाभ्या आसीदन्तरिक्षं शीणों धौः समवर्तत । पदम्यां भूमिर्दिशः श्रोत्रात् तथा लोकां प्रकल्पयन।१४। सप्तास्वासन परिचय स्त्रिः सप्त समिधः कृताः । देवा यद्यचं तन्वाना अवघ्नन् पुरुष पशुम् ।। १५ ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह ना महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥ ५.-अर्थ-विराट्पुरुष सहस्र (अनन्त , शिरों अनन्त बक्षुओं और अनन्त चरणों वाले हैं । वह भूमि (ब्रह्माण्ड) को चारों ओरसे व्याप्त करके और दश अंगुलि-परिमाय
SR No.090169
Book TitleIshwar Mimansa
Original Sutra AuthorN/A
AuthorNijanand Maharaj
PublisherBharatiya Digambar Sangh
Publication Year
Total Pages884
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Principle
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy