________________
पुरुष सूक्त
सहस्रशीर्षा पुरुषः सहस्राचः सहस्रपात् । स भूमिं विश्वतो स्वात्य तिष्ठद्दशाकुलम् ।। १ ।। पुरुष एवेदं सर्वं यद्भुतं यच भव्यम् । उतमृतत्वस्येशानो यदन्नेनाति रोहति ।। २ ।। एता वानस्य महिमातो ज्यायांश्च पुरुषः पादौऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥ त्रिपादर्ध्व उदैन पुरुषः पादोस्येहा भवत् पुनः । ततो व व्यक्रामत् साशनानशने अभि ॥ ४ ॥ तस्माद्विरडाजायत् विराजो अधि पूरुषः । स जातो अत्यरिच्यत् पश्वाद्भूमि मथोपुरः || | यत् पुरुषेण हविषा देवा यज्ञ मतन्वत | वसन्तो अस्यासीदाज्यं ग्रीष्म इष्मः शरद्धषिः ॥ ६ ॥
तं यचद्दिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ।। ७॥ तस्माद्यज्ञात् सर्वहृतः सभृतं पृषदाज्यम् । पशून तांश्चक्रे वायव्यानारण्यान् ग्राम्यांथ ये || ८ ||