________________
पञ्चमः सर्गः
TIMES सतGिIFDPER
म युद्धघु । कस्य ? पराक्रमस्य पौरुषस्य । कथम्भूतस्य ? खरदूषणस्य खरं दूषणं यस्मात् यस्मिन्वा स्प तथोक्तस्प तीवापराधस्येल्यर्थः । श्लेषालङ्कारः ।। २८ ॥
वैरायते मे मतिरस्ति शक्तिरागच्छ सम्पादय सम्परायम् ।
वेत्सि प्रतापं रिपुवंशदावं कथं न मत्तो दशकन्धरोत्थम् ॥ २९ ॥ वैरायत इति- हे लक्षा। काम मतिशः रयते मैं करोति ! यदि शक्ति लमस्ति सदागच्छ एहि सम्परार्य युद्धं सम्पादय देहि । मत्तः सन् दशकन्धरोल्थ दश कन्धरा ग्रीवा यस्य तस्माद रावणादुत्थं प्रताप पौरुषं कथन वेत्सि न जानासि । कथम्भूतं रावणीयप्रतापम् ? रिपुवंशदावं विपक्षान्वयदावानलम् ।
भारतीयः--हे भीम मे गम मतिरायते । शक्तिरस्ति चेत् आगच्छ । मत्तः मत्सकाशात् सम्परायं सम्पादय । प्रतापं कथं न वेसि । कथम्भूतं प्रतापम् ? रिपुवंशदावं रिपु वंशं घन्ति छिन्दन्ति रिपुवंशदाः शत्रुकु.लोच्छेदकाः पुरुषास्तान् अ
विस्तम् । पुनः दशक दश अवयवा यस्य तं दशकम् । पुनः धराया उत्था उत्थानं यस्मादसौ घरोत्थरतं धरोत्थं धरोद्धरणसमर्थमित्यर्थः । दशकलक्षणम्
"सत्यं शौचं तथा शौर्य स्थैर्य धैर्य सुदी(धी)रता । क्षमा गम्भीरता चैव नैष्ठ्यं चापि मन्त्रिता । एतैरवयवैर्युक्तो विजिगीषु महीपतिः ।
प्रतापेन' विपक्षाणां दुर्निवार्यो भवेद्धवम् ॥" इलेषालङ्कारः ॥ २९॥
इतीरयित्वाऽहितकम्पवेगं दष्टाधरं स्फारितरक्तनेत्रम् ।
भ्रभङ्गजिह्म कृतसिंहनादं जग्राह कायं भरतान्वयस्य ।। ३० ॥ इतीति-असौ शूर्पणखा कायं शरीरं जग्राह गृहीतवती । कस्य ? भरतान्वयस्य लक्ष्मणस्येत्यर्थः । किं कृत्वा ? पूर्वमित्युक्तप्रकारेण ईरयित्वा अभिधाय । कथम्भूतं कायम् ? आहितकम्पवेगमारोपितकम्पवेगम् । पुनः दयाधरं चर्वितोष्ठम् । पुनः स्फारितरक्तनेत्रं प्रसारितारणलोचनम् । पुनः भ्रमणजिम भ्र मङ्गमन्दम् । पुनः कृतसिंहनादं वित्तीर्णपञ्चाननध्वनिम् । युद्धोंमें किस प्रकार दूसरेपर आक्रमण किया जाता है और किस प्रकार उसकी सब सामग्रीको दूषित किया जाता है ॥२८॥
अन्वय-मे मतिः ते वैराय, शक्तिरस्ति मागच्छ सम्परार्य सम्पादय रिपुवंशदावं दशकन्धरोत्थं प्रतापं मत्तः कथं न देसि ।
तुम्हारी शत्रुता करनेका ही मेरा संकल्प है। यदि बल है तो आगे बढ़ो और युद्ध करो। शत्रुओंके कुलोको जलानेवाले दशाननके प्रतापको अहंकारी तुम क्या नहीं जानते हो?
अन्वय-मे मतिः वैरायते, शक्तिस्ति सम्परार्य सम्पादय । रिपुवंशदमा दशकं धरोस्थं प्रताप मत्तः कथं न वेस्सि।
हे भीम ! मेरे प्रति तुम्हारे मनमें वैर हो गया है। यदि बल हो तो मेरे अभीष्टमें बाधा डालो। शत्रुओंके कुलोंके भजकोंके संरक्षक, सत्य,शौच, आदि दश अङ्गों युक्त तथा पृथ्वीको पालनेमें समर्थ पुरुषार्थको क्या मुझसे नहीं सीखोगे ? ॥२९॥
उक्त प्रकारके कटु शब्द कहकर क्रोधसे कांपती (ता), ओठोंको चबाती (ता), लाल. लाल आखाँको नटेरती (ता), भ्रकुटि टेढ़ी करनेके कारण अत्यन्त डरावनी (ना) तथा सिंहके
1. जिगोषोः पृथ्वीपतेः-द० । २. प्रतापो हि-६० ।