________________
८०
द्विसन्धानमहाकाव्यम् ...... ........... .. .. . कार्यसिद्धिर्येन स तथोक्तः । पुनः भीमः भयोत्पादकः । किं कृत्वा ? पूर्व प्रभाव्य पर्यालोच्य | पुनः कथां वार्ता निशम्य श्रुत्वा । कयम्भूतां कथाम् ? तदीयां शूर्पणखीयाम् । उपमार्थः प्रदर्श्यते करीव । इव यथार्थे । यथा करी इस्ती कुन्यति । कथम् ? अन्तः । कथम्भूतः १ अन्तर्मदः बहुमूत्रसवणादिमान | पुनः राजायजादर्शितकार्यसिद्धिः राशोऽग्रजः राजाग्रजः राजपयोग्यः आदर्शिता कार्यासद्धियेन स आददितकार्यसिद्धिः प्रकटितात्रुजयमासिः राजाराजश्वासी आदर्शितकार्यसिद्धिश्च राजानजादर्शितकार्यासद्धिः । पुनः भीमः रौद्रः सन् । पुनः सौमित्यभिधानम्टः शोभनं मित्रं यस्य सः मुमित्रः तस्य भावः सौमित्री सोगियामिधानं सौमित्यभिधानं तस्मिन् रूढः अव्यभिचारितया वीरसन्तर्जनसहाय इत्यर्थः । किं कृत्वा ? पूर्व प्रभाव्य संगथों भूत्वा । पुनस्तदीयां हस्तिसंबन्धित्वेन लोकप्रसिद्धः सः महामात्रकः तस्येगा तदीयां यन्नुसम्बग्विनी शिक्षालापादिलक्षणां कथां सङ्केतं निशम्याकगर्छ ।
भारतीयः-भ लोकविख्यातः राजा भीमः द्वितीयपाण्डवो भीगरोनः पितः । किं कृत्या ! पूर्व तदीयां कीचकसम्बन्धिी कथां निशम्य । कथम्तो भीमः ? प्रभावी माहात्म्यवान् प्रतापी च | पुनः मित्यभिधानरूदः मित्रमस्यास्तीति मिति भित्रि च तदभिधानश्च मित्र्यभिधानं रूढं यस्य स भिव्यभिधानरूढः मैत्री प्राप्त इत्यर्थः । छा असो कृपाणे । पुनः कथम्भूतः ? अग्रजस्य युधिष्ठिरस्य आदर्शितकार्यसिद्धिरित्यभिप्रायो धनञ्जयस्य कवेः । अथवा राज्ञो युधिष्ठिरस्य परेषां राज्ञो वाऽग्रजा भाविनी आदर्शिता कार्यसिद्धियन स तधोक्त इति विशेषो नेमिचन्द्रमुनेः । पुनरन्तर्मदोऽहकारी । अत्र करीयोपमार्थः पूर्वोपन्यासोपक्षिसः पूर्वबरोद्धव्य इति सम्बन्धः । श्लेषोपमा ॥ २२ ॥
अभ्येत्य निर्भय जगाद वाचं स्त्रीत्वं परागच्छ न वध्यत्तिः ।
प्रेलोलिताङ्ग रसनाकरेण मृत्योदिजान्दोलनमिच्छसीव ||२३|| अभ्येत्येति-स लक्ष्मणः पाचं वचनं जगाद उक्तवान् । किं कृत्वा ? पूर्व निर्मस्य सन्तय॑ । किं कृत्वा ? पूर्वमन्येत्य सम्मुखीभूय । सोपस्करतया व्याक्रियते कस्मात्कारणात् परा परकीया भार्या । अतः कारणात् गच्छ याहि । तथा सति म जायसे त्वम् । कथं भूता ! वध्यवृत्तिः मारणयोग्येत्यर्थः । यत इच्छसीव वाञ्छसीच त्वम् । किम् ? द्विजान्दोलनं दन्तोत्पाटनम् । कस्य मृत्योरमस्य । कथम्भूतम् ? प्रेहोलिताङ्ग प्रेडोलितं दोलितमङ्ग यत्र तत् दोलायितशरीरम् । केन कृत्वा ? रसनाकरण जिल्लाहस्तेनेति सम्बन्धः । सुनकर रुद्र हो गया था तथा राजा बड़े भाई (राम) की सेवा तथा सफलता ही एकमात्र आदर्श होने के कारण स्वाभाधिक मनस्वी वह हाथीके समान धास्तवमें कुपित हो उठा था।
अन्वय-अन्तर्मदः, राजाग्रजादर्शितकार्यसिद्धिः, भीमः करी तदीयां संकथा निशम्य प्रभाव्य सौमिश्यभिधानरूतः इव अन्तः कुपितः ।
मदावस्थाको प्राप्त अतएव भयंकर तथापि राजाकी सेनाओं आगे-आगे चलनेवाला तथा विजय और सफलताका प्रतीक हाथी हस्तिपकके (व्यर्थ) उपदेशको सुनकर तथा उस. पर विचार करके लक्ष्मणके समान मन ही मन रुष्ट हो गया था।
___ अन्वय-अन्तर्मदः, प्रभावी, असी मियभिधानरूढः, राजाप्रजादर्शितकार्य-सिद्धिः स मामः तदीयां कां निशम्य करीब अन्तःकृषितः ।।
स्वभावसे ही अहंकारी, अत्यन्त प्रभावशाली, खगसे प्रीतिके लिए आख्यात अर्थात् गदा चालक ज्येष्ठ नाता राजा युधिष्ठिर अथवा भविष्यमें होनेवाले न्यायी राजाओंकी सफलताको ही आदर्श माननेवाला यह भीम फीचकके नीच प्रस्तावको सुनकर उन्मत्त हाथीके समान क्रोधसे जल उठा था ॥ २२ ॥
___ अन्वय-अभ्येत्य, निर्भत्स्य वार्च जगाद, त्यं परा-स्त्री, गच्छ, न वध्य वृत्तिः रसनाकरेण प्रेखोलि. ताज मृत्योः द्विजान्दोलनम् इच्छसि।
सूर्पणखाकी ओर मुड़ते हुए लक्ष्मणने भर्त्सनाके साथ कहा था-परायी स्त्री हो इस. लिए चली जाओ । तुम स्त्री हो इसीलिए तुम्हें मारता नहीं हूँ, यद्यपि तुमने जिह्वारूपी हाथके द्वारा मौत के शरीरको हिलाकर उसके दांत तोड़ते ऐसी मूर्खता की है।