________________
पञ्चमः सर्गः भारतीयः तस्याः द्रौपद्याः वर्तसोत्पलपत्रमैत्री गतैः कटाक्षैः, शेषं प्राग्वत् , असौ कीचकः । अर्थान्तरन्यासालङ्कारः ॥१३॥
तत्रैव चेतोनयनेन्द्रियेषु स्थितेषु दूतेष्विव लोभितेषु ।
जातेषु चान्त प्रकृतिक्षतेपु देहावशेषेण कथश्चिदस्थात् ॥१४॥ तौति-असौ रावणरचसा कश्चिमहता काप्टेन देहावशेषेण शरीरमात्रेणास्थात् स्थितवती । कैषु सत्तु ? नेतोनयनेन्द्रियेषु मनःस्पर्शनरसनानासानेत्रश्रवणेषु घटमु तत्र लक्ष्मणे स्थितेषु सत्सु । कथम्भूतेषु ? लोमितेषु । केबिन ? दृतेग्विव । चकारः समुच्चयाः । अन्तःप्रकृतिक्षतेषु अन्तरङ्गस्वभावनाशेषु च जातेषु सत्स्विति सम्बन्धः ।
भारतीयः-तत्रैव द्रौपद्यामेव लोमितेषु दूतग्विध चेतःप्रभृतिषु स्थितेषु अन्तःप्रकृतिक्षतेषु स्वाम्यादिप्रकृतिनाशेषु जातेषु सत्सु देहायदोपण कञ्चिदग्यात् तस्थौ चीचक इति राम्बन्धः ॥१४॥ . ततश्चकाङ्क्ष स्मरमोहहेतुं बलाद्ग्रसीतुं सविणेदेवाः ।........ .
तान्तापयुक्तस्थितिरेत्य सान्तं नाशे हि जन्तुं मतिरप्यपैति ॥१५॥ तत इति-ततः चिन्तयाऽस्थिचविशेषदारीरावस्थानन्तरं सा राक्षणस्वसा बलाइटेंग स्मरमोहहेर्नु कन्दपवैचित्यकारणं लक्ष्मणं चकांश्च वाञ्छति स्म 1 किं कर्तुम् ? गृहीतुमङ्गीकम । किं कृत्वा ? पूर्वमेत्यागत्य प्राप्येत्यर्थः । कम् ? सान्तं साया लक्ष्या अन्तः विनाशः सातः मङ्गलावण्यवानिग । कथम्भूता सती ? सविशीणचेताः विशीणच तच्देशन चिशीण क्षेतः विशीर्णचेतमा सह वर्षमाना सदिशीणचेताः कामोद्रेकनष्टचितेत्यर्थः । पुनः तान्ता क्षीणा । पुनः अपयुक्तहितिरपयुक्ता स्थितिभन्या अन्यायमार्गप्रवृत्तिः। 'अर्थान्तरमाहहि स्फुट जन्तु मामिल ना मरण काले मातरपति सजति का वा न्वामिति सम्बन्धः ।
भारतीयः-स कीचकः वात् स्गरमोइहेतुं तां द्रौपी गृहीतुं चकांक्ष । कथम्भूतः ? तापेन युक्ता स्थितिर्थस्य सः सापयुक्तस्थितिः कामज्वरजनितावत्यः । झोषं पूर्ववत् ||१५||
कर्णके भूषण नीलकमलों के दलों तक फैली द्रौपदीकी चंचल आँखोंकी चितवनने कीचकके मनको अभिभूत कर लिया था भतपय उस कामीको अपने स्वाभिमान या कुलका ख्याल न था ॥ १३ ॥
सूर्पणखा अयथा कीचकके मन, नयन आदि इन्द्रियाँ लोभी दूतोंके समान लक्ष्मण अथया द्रौपदी में ही लीन हो जानेसे उसका अन्तरंग स्वभाव (चेतना) खण्डित हो गयी थी अतएव वह किसी प्रकार शरीरसे ही जी रहे थे।
कामिनी काञ्चन-पदादिके लोभके कारण दूत रूपी इन्द्रियाँ शत्रुके वशमें हो जानेपर तथा अपनी प्रकृतिके विरुद्ध हो जानेपर राजाका राज्य भी उसके शरीरमें ही सीमित हो जाता है ॥ १४ ॥
__ अन्धय-ततः सचिशी.., तान्ता, भपयुक्तस्थितिः सा अन्तं एत्य स्मरमोहहेतुं इलाग्रहीतु चकांक्ष । नाशे मतिरपि जन्तुं अपैति ।
इसके बाद दुर्घल शरीरधारिणी तथा अमार्गमें प्रवृत्त उस सूर्पणखाने मनके अत्यन्त विक्षिप्त हो जानेसे अन्त में अपने काम-धरके कारण लक्ष्मणको बलपूर्वक पकड़नेकी इच्छा की। विनाशके समय प्राणीकी बुद्धि भी थिगड़ जाती है।
अन्वय-सान्तं एत्य विशीर्णचेताः तापयुक्तस्थितिः स ।
इसके अनन्तर अनहोनीके आ जाने के कारण दुर्यल मन तथा विरह तापमें धंधकते उल कीचकने द्रौपदीको जबरदस्ती पकड़ बुलानेको ठानी थी क्योंकि 'विनाशकाले विपरीतबुद्धिः ॥ १५ ॥
१. श्लेषालङ्कारः-५०, द० । २. अर्थान्तरन्यासालङ्कारः-प०, द. ।
--------... -----