________________
अष्टादशः सर्गः विधिरित्यमरः, किं कुर्वन् ? बायान् आगच्छन्, काम् ? यो शुद्धिमिति, अस्य श्लोकस्य चतुरोऽपि पादानघोऽयो लिखित्वार्धभ्रमणबाचनयार्थभ्रमगर्भश्लोकः समुत्पद्यते ।।१२१५
मा
पे | तो । या । मा | या
इदानी स एव अर्द्धभ्रममर्भश्लोकोऽभिधीयते ।
समाशु गादेमे न्यापीद्ध्यायन्क्षमातले ।
हेयानयामयाकारोमयापेतो यतोऽत्रपु ॥१२२।। . : कमिति-आशु शीघ्र कं रिपुं नारेभे आरब्धवान् अपितु सर्वपि उत्सुकीकृतवान्, कोऽसौ ? विष्णुः, कया कृत्वा ? तया ताशब्देन लक्ष्मीरभिधीयते तया लक्ष्म्या, कथम्भूतः ? न्यायो नोतिमान्, कि कुर्वन् ? अयन् गच्छन् प्रवत्र्तमान इत्यर्थः, क्य ? क्षमातले पृयितीतले, कया ? इदया दोप्त्या प्रतापेनेत्यर्थः, पुनः हेयानयामयाकार: हेयश्चासावनयश्च हेयानयः हेयानय एव आमयः हेयानयामयः हेयानयामयस्येवाकारो यस्य कि हि तदाभासो गृहोत: तद्वत्तीवत्वादिति भावः, अथवा हेयाः शत्रवः आनाः प्राणा: याम उपरमवृत्तिः हेयानाम् आनाः हेयानाः हेयानानां यामः हेयानयामः हेयानयामं याति प्राप्नोति, आत इत्यनेन सूत्रेण का हेयानयामयः हेयानयामय इवाकारो यस्य सः तथोक्तः, अथवा हेयाः परित्याज्या: मानाः प्राणाः हेयाश्च ते मानाश्च हैयानाः हेयानयन्ते प्राप्यन्ते हेयानयाः विधि कृते रूप सिद्धम्, आ कोत्तिः, हेयानया चासो बाघ हेयानया हेयानयया निर्वृत्तः हेयानयामयः हेयानयामय आकारो यस्य स तथोक्तः, उक्तं च 'मर्यादायां श्रियां कोल्माकार: कथ्यते बुधः' पुन: अमयोपेतः न मा अमा तया अमया अलक्ष्म्या दारिद्रयण अपेतः परित्यक्ता, पुनः यतः यलपरः उद्यमी, कथम् ? अत्रपु अलज्ज निःशङ्कम् ॥१२२॥
श्रीधीनीतिस्थितिप्रोतेरुद्धतिरुचितोदिति । एषोऽजैषीद्विषोरोष रुद्ध्वेति रुचितोदिति ॥१२३।।
( च्युतयोगवाहनिःकण्ठ्यः , समपादयमकम् ) इस दिग्विजयमें चलता हुआ जिस पर वार करता या वह भीरु होकर इसे कन्या, सोना और नगर भेंट करके शुद्धिको प्राप्त करता था ॥ १२१ ॥
(हेयानयानमारः, यतः, अपुः, न्यायो, अ-मयापेतः क्ष्मातले अयन् इद्धया तया कंन प्राशु रेभे ।)
त्याग करने योग्य, निकृष्ट नीतियों रूपी महामारीका रोधक अथवा शत्रु ( हेय ) के प्राणों ( प्रान ) को ऊर्ध्वगति ( यामया ) का कर्ता { कारी)। अथवा जिसका रूप ( आकार ) परित्याज्य ( हेय ) प्राणों ( प्रान ) से प्राप्त ( या ) कौति ( प्रा ) मय है, सदैव प्रयत्नशील, लजालु, न्यायकर्ता और लक्ष्मीसे वेष्टित नारायणने दिग्विजयमें पृथ्वी की परिक्रमा करते समय जगमगाती लक्ष्मीके द्वारा किसको तुरन्त उत्सुक नहीं बनाया था ॥ १२२ ॥
१. यस्य साक्षान हेयानयामया इवाकारो यस्य किं-१०द।
-vvvvv