________________
३८२
द्विसन्धानमहाकाव्यम् सखलं कृतं खलीकृतं तथा कृष्टं कर्षणीकृतं न द्विगुणीकृतं म द्विव हितमिति सम्बन्धः । प्रकारान्तरमाहतथापि ददिरे, कानि ? शालेयक्षेत्राणि, किम् ? फलम्, क्व ? पाने प्रयाणे यद्यपि शालेयक्षेत्र लून नेर खलीकृतं कृष्टं न द्विगुणाकृतमिति सम्बन्धः ॥११८॥
अमरः खचरश्चक्रमत्रसत्समनद्ध तम् । कश्च पश्यञ्जगच्चक्रमत्र सत्समनद्धतम् ॥११९।।
( सयपादयमकम् ) अमर इति-अमरो देवः खबर विद्याधरो वा कः समनद्ध सन्नद्धवान् अपितु न कोऽपि, किं कुर्वन् । तं प्रतिविष्णुम् अत्र लोके हतं व्यादितं पश्यन् अबलोकमानः तथा जगच्चक्रं समनत् उच्छ्वसत् सल्लसदित्यर्थः तथा चक्रम् अत्रसत् उद्वेगमगच्छत् पश्यन् सन् ॥११९।।
येऽमी मायामयायामाः शाङ्गमारोप्य तैरयम् ।
शरैः शशार शूरोऽरीन्प्राप्य शेलमहागुहाः ॥१२०॥ य इति-अयं शूरो विष्णुः शशार हतवान्, कान् ? अरीन् शवन, कैः कृत्वा ? तैः शरैः बाणः, कि कृत्वा ? पूर्व शाङ्ग' पनुरारोप्य, किं कृत्वा ? पूर्व शैलमहागुहाः विजयार्द्धपर्वतबृहत्कन्दराः प्राप्य येऽमी शरा: मायामयायामा मायानिमितदैर्ध्या: अभूवन् ॥१२०॥
कन्याहेमपुरो लेभे मायी यायात्र कातरे । शुद्धयानपेतो यामायानयं यावो यमचत ॥१२॥
(अर्धभ्रमगर्भश्लोकः ) कन्येति-लेभे प्राप्तवान्, कः ? स विष्णु: का: ? कन्याहेमपुरस्तनयासुदर्णपुराणि, कपम्भूतः ? मायी मायावान्, पुनः याया मतिशयन मनशोला, फ्व ? अष रणे, पुनः कातरे भोरी शुवधानपेटः अपरित्यक्तः यं कातरमक्षत हतवान् स विष्णुः, कथम्भूतः सन् ? यातः प्राप्तः, किम् ? अयं भाग्यम् । अयः शुभावही रथादिके स्वामी शत्रुनोंके राज्योंने भी इसे उपायन प्रादि दिये थे [फोड़ कर फिर दुबारा न जोता गया अथवा काटकर खलियान भी न किया गया था तो भी शालिके खेतों ने पहुँचने पर फल दिये थे। ] ॥ ११८॥
(अत्र तं हतं पश्यन् अमरः खचरः कः चक्रं अनसन् समनद्ध, जगत् चक्र अत्रसत् समनत् ।)
उस प्रतिनारायणको मरा देखकर, देवताओं या खेचरोंमें कौन ऐसा था जो नारायणके चक्रका भय न मानकर लड़नेको तैयार होता? सारा संसार ही ( रावण-कसके ) भयसे मुक्त होकर शान्तिको साँस ले रहा था ॥ ११६ ॥
धनुष पर चढ़ाकर विजयार्ध पर्वतको महागुफामें छोड़े गये, जो मायासे निर्मित विशालताको प्राप्त होते थे, उन बापोंके द्वारा इस महाबली नारायगने शत्रुओंको भगा दिया था ॥ १२० ॥
( शुद्धधानपेतः, अनयंयातः, याया, मायो अत्र यं अक्षत कातरे फन्याहेमपुर: लेमे यां प्रायान् । ]
श्राचार-विचारको शुद्धिसे युक्त, मांगलिक विधिका कर्ता और मायापति नारायण
१. सर्वस्मिन्नपि पुस्तके ( प० ६० ज० ) द्विगुणाकृतमित्येवान पाठो दृश्यते । २. 'सन्' पदस्याधः प० द० ज० पुस्तकेषु नास्ति ।