________________
द्विसन्धानमहाकाव्यम्
कौरव
गतिमुच्छेत्तम दुर्योधनपाटवम् ।
ये ते सख्येन विक्रान्ताः स स्वां तेभ्यो ददौ भुवम् ॥१०८॥
कौरवीमिति - ये विभशेषणादयो रावणबान्धवाः कर्त्तारः अदुर्दत्तवन्तः किम् ? योघनपाटवं युद्धपटुत्वम् किं कर्तुम् ? उच्छेत्तुम् काम् ? गतिम् कथम्भूताम् ? कौरवों कुत्सितो रवः कुरवः कुरवाज्जाता कौरवी तां निर्दयत्वेन समुत्पन्नामित्यर्थः तथा विक्रान्ताः संयोजिताः के ? ते विभीषणादयः केन ? सख्येन मित्रत्वेन तथा च ददौ दत्तवान्, कोऽसो ? स विष्णु, काम् ? भुवं पृथिवीम्, केभ्यः ? तेभ्यो विभोषणादिभ्यः, कथम्भूतां भुवम् ? स्वामात्मीयामिति ।
भारतीय:- ये कौरवों कुरूणामिमां कौरवों गति उच्छेत्तुं सञ्जाताः, कयम् ? अदुर्योधनपाटवं न विद्यते दुर्योधनस्य यस्मिन् कौरव गतिच्छेदनकर्मणि तद्यथा भवति विक्रान्ताः, के ? ते पाण्डवाः केन ? सरूपेन तेभ्यः पाण्डवेभ्यः स विष्णुः स्वां भुवं ददौ ॥ १०८॥
सरोवरजो राज्यं धर्मपुत्रोऽथ फल्गुनः ।
भीमtear रुद्धार लब्ध्वासी द्वैरतः प्रभोः ॥ १०६॥
३७८
स इति--अथ स्वभूमिदानानन्तरम् आसीत् संजातः कः ? स रक्षोवरजः रावणलघुभ्राता, कथम्भूतः ? धर्मपुत्रः प्रतिपन्नपुत्रः कस्य ? प्रभोः रामस्य किं कृत्वा ? पूर्व राज्यं लब्ध्वा प्राप्य कथम्भूतं राज्यम् ? भीमोहतापरुद्वारि भयमोहतापैः रुद्रा अरयो यस्मात् श्रासविह्वलता 'संताप निरुद्धशत्रु इत्यर्थः कस्मात् ? वेरतो वैरात् कथम्भूतःत् ? फल्गुनः तुच्छात् निःसारात् ।
भारतीयः --- आसीत् संजातः कः ? धर्मपुत्रो युधिष्ठिरः अथ समुच्चयार्थः तथा फल्गुनोऽर्जुनः तथा भीमो भीमसेनः कथम्भूतः ? रत: आसक्तः प्रीत इत्यर्थः कस्य ? प्रमोर्नारायणस्य, कथम्भूतः ? सरक्षः सह रक्षया वर्त्तते इति सरक्षः, किं कृत्वा ? पूर्व लब्ध्वा किम् ? राज्यम्, कयम्भूतम् ? अवरजः अवगतं रजो यस्य तत् मनोमलरहितमित्यर्थः पुनः हतापरुद्धारि हवा दुर्योनादयो मारिताः केचिदपरुद्धाः जीवावशेषं घृता अरयो यत्र तत् निष्कण्टकमित्यर्थः, कथम् ? वे स्फुटमिति शेषः ॥ १०९ ॥
3
जिन लोगोंने रावणकी पापपूर्ण वृत्ति ( कौरवी ) को समाप्त करनेके लिए रामके साथ लड़ने में युद्ध कुशलता दिखायी थी वे मित्ररूपसे रामके द्वारा माने गये थे और उन्हें नारायणने जोती हुई भूमि वो थी [ दुर्योधनकी कुटिलतासे बढ़ी कौरवोंकी प्रनीतिको समाप्त करनेके लिए जिन्होंने मित्ररूपसे पाण्डवोंका पक्ष लिया था उन्हें कृष्णजीने राज्य दिये थे ] ॥ १०५ ॥
( श्रथ स रक्षोवरजः प्रभोः फल्गुनः वैरतः राज्यं लब्ध्वा भीमोहतापरुद्धारि। धर्मपुत्रः प्रासीत् । )
इस प्रकारसे रावणका वह छोटा पाई विभीषण नारायरण के निस्सार वैरके कारक, रावके राज्यको प्राप्त करके भय, मोह और तापसे त्रारण करनेवाला धर्मपुत्र हो
गया था।
( श्रथ तापरुद्धारि सरक्षः स धर्मपुत्रः, फल्गुनः भीमः प्रवरजः राज्यं लब्ध्वा प्रभोः रतः वै श्रासीत् । )
इसके बाद शत्रुके मर जानेसे या वशमें हो जानेके कारण श्रात्मरक्षाको प्राप्त वह युधिष्ठिर, अर्जुन और भीम उत्पातों ( रज ) से रहित विशाल राज्यको प्राप्त करके निश्चय से कृष्णजीके भक्त हो गये थे ॥ १०६ ॥
१. रुद्ध विपक्षमित्यर्थः । प० द० ज० । २. - ता घोरवरटमन्नयनादयो अ- प० द०
२. तत् एनोमल - प० द० 1