________________
अष्टादशः सर्गः
३७७ सत्यतो विभया व्यूहे समुत्पत्या महोरसा । सत्यतो विभया व्यूहे समुत्पत्या महोरसा ॥१०५।।
(समुद्गकगोमूत्रिकामुरजादिवन्धः) सत्यत इति---व्यू हे परिणीता, का ? आ लक्ष्मीः, केन ? पत्या स्वामिना विष्णुनेत्यर्थः, कस्मात् ? अतः प्रतिविष्णु यात्, कक ? व्यूहे रणे, कयम्भूता? सतो समोचोना, पुनः विषया विगतविधुरा, पुनः महोरसा तेजोरसा, पुनः समुत्सहर्षा, कथम्भूतेन पत्या ? महोरसा विस्तीर्णवक्षसा, कया विष्णुना लक्ष्मीब्यूहे ? विभया विशिष्टप्रभया प्रतापेनेत्यर्थः, किं कृत्वा ? पूर्व सत्यतः सत्यात् एनं प्रतिविष्णु जेष्यामीति निश्चयात् व्यूहे समुत्पत्यागत्य ॥१०५॥
बलिमानर्चयावेद्य बलिमानर्च संयुगे ।
निर्ययौ भृतलोकं तं निर्ययौ भृतलोचितम् ॥१०६॥ बलिमिति-आनर्च पजितवान्, कोऽसौ ? बलिमान बलिनोऽस्य सन्तीति बलिमान विष्णुरित्यर्थः, कम् ? भूतलोकं भूतसमूहम्, का ? संयुगे रणे, किं कृत्वा ? पूर्वमावेद्य संकल्प्य तं प्रतिविष्णु कमावेद्य ? बलिम्, कया कृत्वा ? अर्चया पूजया, कयम्भतम् ? भूतलोचितम् अवनोतलयोग्यम्, कथम्भूते संयुगे ? निर्ययो निर्गतः ययुरश्वो यस्मात्तस्मिन् निरश्वे तुरङ्गारहिते तदनन्तरं निर्ययो निर्गतवान् कोऽसौ ? विष्णुः, फस्मात् ? रणात् ॥१०॥
याहतेशाते सीता साह तेजोधिके रिपौ।
व्याहते श्वसितै रागं प्राह तेन स्म संयुता ॥१०७॥ याहतेति-अह कष्टं प्राह स्म प्रोक्तवती प्रकटितवती, का ? सा सोता जानको कम् ? रागं प्रीतिम्, कैः कृत्वा ? श्वसितैः कथम्भूता सतो? देन रामेण संयुता संयुक्ता, क्च सति ? रिपो प्रतिविष्णो व्याहते सति कथम्भूते ? तेजोषिके प्रतापाधिके याहता खिन्ना कयम् ? ते कस्मात् ? ईशात् स्वामिनो रामं विनेत्यर्थः ।
भारतीय:-प्राह स्म, का? सोता भूमिः,कम् ? राग कथम्भूता? तेन विष्णुना संयुता,कैः कृत्वा रागं प्राह स्म ? त्रसितः, क्ष सति ? रिपो व्याहते सति, कथम्भूते ? तेजोधिके अह कष्ट याहता खिन्ना, कथम् ? ऋते, कस्मात् ? ईशात् प्रतिविष्णोरित्यर्थः ॥१०७४
( महोरसा विभया पत्या, व्यूहे समुत्पत्य सत्यतः महोरसा, विभया, सती समुत प्रा अतः व्यूहे ।)
विशाल वक्षस्थलधारी, अलौकिक प्रभाके स्वामी नारायणने युद्ध में आगे बढ़कर उचित मार्गसे पीन पयोधरधारिणी, निर्भय, सती और प्रमुदित विजयलक्ष्मीको प्रतिनारायणसे छीन लिया था ॥ १०५ ॥
(बलिमान नियंयौ संयुगे, भूतलोचितम् तं बलि अर्चया अावेद्य भूतलोक प्रान निर्ययौ ।)
अश्वसेना बिहीन उस घोर संग्राममें बलवान् सैनिकों के स्वामी नारायणने, पृथ्वीतलपर सबते श्रेष्ठ उस ( प्रतिनारायण ) की बलिको विधि-विधानपूर्वक समर्पित करके पंच महाभूतोंको पूजा की थी। और युद्धसे बाहर चले गये थे ॥१०६॥
(तेजोधिके रिपो व्याहते, ईशात, ऋते याहता सा सीता तेन संयुता, श्वसितैः रागं प्राह स्म, अह ।)
नारायण ( राम-कृष्ण ) से अलग हो जानेके कारण खेद-खिन्न वह सीता ( भूमि) अत्यन्त उन शत्रु प्रतिनारायणके मारे जानेपर स्वामीसे मिल गयी थी। और धीरे-धीरे मुक्तिकी साँसें लेकर अपने रागको प्रकट कर रही थी॥१०७॥
४८
namain