________________
द्विसन्धान महाकाव्यम्
स इतितवा नियमार्थोऽयम् स द्रोणः विशल्यां विशल्या 'सुन्दरों मङ्क्षु शीघ्रं प्रहितवान् प्रस्थापितवान् कथम् ? कथञ्चित् महता कष्टेन कामिव ? चित्तस्य स्थितिमिव वव सति विवो देवे उदयात् रुचितं शोभितं तं रागोद्रेकं धृतवति सति कथम्भूते विषो ? सम्मुखगते, कथम्भूतों द्रोणः ? शोषैक निलयः अन्वयैमन्दिरम् युक्तमेतत् हि स्फुटम् आत्मप्रकृतिः सुखं यथा तथा विहातु ं त्यक्तु ं न शक्या न समर्था कथम्भूता सती ? अनुबद्धा ।
भारतीय:- स क्षुद्रस्तस्करादिजनः विशल्यां विगतं शल्यं यस्याः सा ताम् अशल्या स्थिति प्रहितवान् घृतवानित्यर्थः कस्य ? वित्तस्य कथञ्चित् किमिव ? तम इव कथम्भूतः ? सधैकनिलयः पापमन्दिर, वसति ? विधौ चन्द्रे उदयात् उचितं योग्यं रागोद्रेकं श्रुतवति कथम्भूतात् उदयात् ? क्षणोः स्वल्पात् कथम्भूतं रागोद्रेकम् ? वामं प्रतिकूलम् कथम्भूते विधी ? सम्मुखगते । शेषं प्राग्वत् ॥४०॥
३२८
विधुतोऽभ्युदितो दिगन्तरं परितस्ताररुचा तया ततः ।
निशि शक्त्युदयः पराद्युतिः कियतीनाम न इन्त्युपप्लवम् ॥४१
विधुत इति - शक्त्युदयः शक्तेरायुषविशेषस्योदयः परितः समस्त्येन दिगन्तरमाशान्तरालम् अभ्युदितः प्राप्तवान् कथम्भूतः सन् ? तया लोकोत्तरमा ताररुचा शुभ्रदीप्त्या विधुतः निराकृतः कस्याः ? ततस्तस्याः विशल्यायाः, कस्याम् ? निशि युक्तमेतत् नामाहो कियती परा उत्कृष्टा द्युतिः दीप्तिः कमु पप्लवमन्धतमसं न हन्ति, अपितु सर्वमेव इन्वोति ।
थम भारतीयः --- परितस्तारग्लपितवान् श्रच्छादितवानित्यर्थः कोऽसौ ? शक्त्युदय: सामर्थ्यादयः, किम् ? दिगन्तरम् कया कृत्वा ? तया मनोहरतया लोकप्रसिद्धया रुचा कान्त्या, कस्याम् ? निशि
जलपूरोंके एकमात्र केन्द्र उस द्रोणाचल पर्वतने उदयके पश्चात् ऊपर उठते तथा लाल-लाल कान्तिसे व्याप्त चन्द्रमाके सामने आते ही मनको स्वाभाविक स्थितिके समान गुणकारी विशल्या श्रौषधिको किसी तरह शीघ्र ही भेज दिया था । उचित ही है क्योंकि अपनी अनुरक्त (अनुबद्धा) सन्तान ( उपज ) को छोड़ना प्रासान नहीं हो होता है ।
अपने वंशका आधारभूत तथा शीघ्र ही उत्तेजित होनेवाले उस ( भोम) ने भी विधाता ( श्रीकृष्ण ) के सामने श्रानेपर उचित मात्रामें श्रावेशको किया था। तथा बड़े प्रयत्नसे मनको निःशंक स्थितिको पा सका था । अथवा ठीक ही है, चिरकाल से बंधा अपना स्वभाव प्रासानीसे नहीं छूटता है ।
चन्द्रमाका घोड़ा थोड़ा उदय हुआ था । अतः सामने आनेपर भी उसकी कान्ति लाल ही थी । परिणाम यह हुआ कि अन्धकारके समान पापोंके भण्डार क्षुद्र व्यक्ति ( चोरादि ) ने भी स्वाभाविक ( उचित) दिपरीत श्राचरणको छोड़कर बड़े प्रयत्नसे अपने मनको पापवृत्ति से बचाया था | क्योंकि अपना पुराना संस्कार छुड़ाना कठिन होता है ॥४०॥
सब प्रकारसे लक्ष्मणपर बढ़ो ( श्रभ्युदितः) शक्ति शस्त्रका प्रभाव उस विशल्या श्रौषधिके देते हो न जाने किस दिशामें उसी रातको बिलीन हो गया था । उत्कृष्ट प्रभावशाली जड़ी किस महारोगको नष्ट नहीं करती है ?
१. ओषधिमिति प्रकृतार्थ: 1
२. चन्द्रे यतः रात्रावेदौपधिः नीतः दत्तश्च ।
३. शिखरिणीवृत्तम् ।
8. रापितवान्- प० ज० ॥