________________
सप्तदशः सर्गः
३१७ अनुजं तु मृत्युमिव हन्तुममुमभिजिहानमारुधत् ।
तीव्रमन्धतमसमभ्युदय रथवाहनेन सवितेव केशवः ||७|| अन्विति--आरुषत् रुद्धवान्, कोऽसौ ? केशवो लक्ष्मणः, फम् ? अमुमरि रावणम्, केन कृत्वा । रखवाहनेन रथाश्वेन, अत्र जात्यपेक्षयेकवचनम्, किं कुर्वाणम् ? अभिजिहानं सम्मुखमागच्छन्तम्, कि कर्तुम् ? हन्तुम् , तथा मारुधत्, कः ? केशवः, कम् ? अनुजं विभीषणं कुम्भकर्ण वा, कि कुर्वाणम् ? अभिजिहानम्, कि कर्तुम् ? हन्तुम्, कथम्भूतं रावणं विभीषणं कुम्भकर्ण च ? तीव्र सोढुमशक्यम् कमिव ? मृत्युमिव, केः कृत्वा ? अभ्युदयः गजतुरगपदातिलक्षणाभिविभूतिभिः, क इवास्थत् ? सवितेव सूर्य इव, किम् ? अन्घतमसं धनान्धकारम्, कैः कृत्वा ? अभ्युदयः किरणसन्दोहलक्षणाभिविभूतिभिः, कि कुर्वाणं मृत्युम् ? अभिजिहानन्, किं कर्तुम् ? हन्तुम्, कथम् ? अनुजन्तु जन्तुं जन्तुमनु प्रतिजन्तुं, के: कृत्वा ? अभ्युदयैः उपर्युपरिदुःखसंपातलक्षारणः, कथम् ! तीव्र नियमिति ।
भारतीय पक्षः-अथारुधत्, कोऽसो ? केशवो नारायणः, कम् ? अK जरासन्यम्, केन कृत्वा ? वाहनेन, कि कुर्वन्तम् ? अभिजिहानम्, शेषं पूर्ववत
चिरमेष चेतसि निरुद्धमदितमिव मन्त्रमग्रतः ।
प्रेतपतितनृपकोपचयं निचितं पुनः परिमवादिवेक्षता चिरमिति-एषः केशवः उदित मुद्गलमुत्लुतमित्यर्थः, करि पुनरेशत व्याधुटयावलोकितवान्, कयम् ? अमतः पुरतः, कथम्भूतम् ? निरुद्धं नियन्त्रितम्, क्व ? चेतसि चित्ते, कयम् ? चिरं बहुतरकालम्, कमिद ? मन्त्रमिव पाड्गुण्यलक्षणमन्त्रमिय, कथम्भूतम् ? उदितमुद्गतं सन्तम्, चित्ते चिरं निरुद्धम्, तथा कमिवैक्षत ? प्रेत पतितपकोपचमिव पतिनाश्च ते नृपाश्च पतितनुपा: प्रेताच पतितनृपाश्च प्रेतपतितनुपाः तेषां कोपचयस्तम्, कथम्भूतम् ? निचितं पुजीकृतम्, कस्मात् ? परिभवादिति शेपः ।।८।।
प्रियसंगमात्प्रथमसङ्गमरिकृतमबोधि सोऽधिकम् ।
वृन्दमलघु सुहृदो महतां द्विषतां हि कीर्तिरतुला तु जायते । प्रियेति-अबोधि ज्ञातवान्, कोऽसौ ? स केशवः, कम् ? प्रथमसङ्गम्, कथम्भूतम् ? अधिकं पुनः अरिकृतं रिपुविहितम्, कस्मात् ? प्रियसङ्गमात् इष्टजनमेलापकात्. युक्तमेतत् महतां सताम् अलघुस्थूल वृन्द समूहः सुहृदो मित्रस्य भवति, तथा तु पुनजयिते, का ? अतुला कीर्तिः केन ? द्विषता शत्रुमा, कथम् ? हि स्फुटमिति ॥९॥
तेज, क्रोधान्य तथा तमोगुण प्रधान चतुर्विध सेनाके द्वारा मृत्युके समान संहार करनेके लिए आगे बढ़ते हुए इस रावणको तया इसके अनुज (कुम्भकरण)को लक्ष्मरपने अपने रथको बढ़ाकर उसी तरह रोक दिया था जिस प्रकार सूर्य उदयकालको फिरपोंके द्वारा घने काले अन्धेरेको समाप्त कर देता है [तेज' सेनाके द्वारा प्रत्येक प्राणीको (अनुजन्तु) ओर बढ़ती मृत्युके समान सामने प्राय जरासंधको श्रीकृष्णने रथके घोड़ोंके द्वारा रोक दिया था] ॥७॥
नारायणने चिरकालसे मन-ही-मन जलते हुए और सब सामने आये मन्त्रके समान पात्रुको देखा था। यह रावण अथवा जरासंध मरकर भूत हुए राजाओंके उस संचित कोपके समान था जो तिरस्कार होने पर फिर नया हो जाता है [मन्त्र भी सिद्ध होने के बाद मनमें रहता है और जगानेपर फल देता है तथा प्रेत भी बलि दिये जाने के बाद पुनः अवज्ञा होनेपर सताने लगता है] un