________________
षोडशः सर्गः ऋजुस्वभावाददातवृत्ताः स्वनाथनाम्नामिययुः कृताङ्काः ।
तूण मृधोयावनिमन्त्रणाय दूता इवान्योन्यचमू पृपत्काः ॥५६॥
ऋज्यिति-पृषत्काः बाणा: अन्योन्यदमित रेसरसेनाम् अभिय पुरभिगच्छन्ति स्म, कस्म ? मृधोद्यावनिरन्यगाय रणोद्यमनिमन्त्रणाय ना रणोत्सयनिमन्त्रणाय, कथम् ? तूर्णं झटिति, क इव ? दूता इव, कथाभुताः पृपल्लाः ? अददातवृत्ताः अवदातं दृतं येषां ते खण्डिरवृत्तय इत्यर्थः, वः स्मात् ? ऋजु. स्वभावात्. पुनः कयम्भूताः ? कृताशाः विहितचिह्नाः, केन ? स्वनाथ गाम्ना आत्मप्रवभिधानेन, कथम्भूता टूनाः ? अयादाततृताः शुद्धवृत्तयः । अन्यत्समानम् ।.५६ः।
छत्रध्वजानामितरेतरस्य दण्डास्तदावा दिपताधेचन्द्रः। नवप्रिययोद्भभियेव भूपैर्ने तत्यजेऽन्योन्यकृतं वधेऽपि ॥५७।।
छरेहि-तदा त स्मन् काले अर्द्धचौः अर्द्ध चन्द्राकारेः बाणः छनध्वजाना दण्टा अवादिषत, (अबाधिषत) छिनाः, कस्य ? इनरेतरस्य, तथा न तत्पजे न त्यक्तम्, किन् ? अन्योन्यकृतं कर्मव्यतिहारः, क. ? भूपैः, क्त्र सति ? वधेऽपि, कपेव ? नवप्रियत्वोद्धभियेव नूतनप्रेमभङ्ग भयेनेवेति भावः ॥५७ ।
ते सायकाः संयति संनिवृत्य कत्त प्रियाख्यानमपारयन्तः ।
स्वं साहसं पत्युररातिवगैभृत्या इवाख्यन्पतिताः पतद्धिः ॥५८||
त इति--ते मायकाः वाणाः साहसं नार्थ नाहमिति प्रत्ययलक्षणम् अत्यन् निवेदितवन्तः, कयम्भूतम् ? स्त्रमात्मीयम्, कस्य ? पत्युः स्वामिनः, कयम्भूना: सन्त: ? पतिताः, के सार्द्धम् ? अरासिवर्गः, किं कुर्वद्भिः ? पतदिनः, कि कुर्वन्तः ? अपारयन्तः अशक्नुवन्तः, शिम् ? प्रियास्यानं भवतां शत्रयो निपातिता अस्माभिरिति, का? संयति सङ्ग्रामे, कि कृत्वा ? पूर्व सन्निवृत्य व्याघुटध, दव यचा पतदिभररासिवर्गः सहपतिताः स्वं साहसं पत्युरादयन् कृत्याः संयति, कि कुर्वन्तः ? अपारयन्तः, किम् ? प्रियाख्यानम्, किं कृत्वा ? पूर्व सनिवृत्येनि ॥५८11
ध्रु वस्य शौर्यायतनस्य कर्तुं राज्ञा शिलाशासनमिच्छतेर । वक्षः स्वनामाक्षरमागंणाङ्क परोवरस्याक्रियताखिलेन ||५||
ध्रुवस्येति-अक्रियत कृतम्, कि कर्मतापानम् ? बक्षो हृदयम्, कथम्भूतम् ? स्वनामाक्षरमार्गणाका स्वकीयनामाक्षरोपलक्षितशरचिह्नम, केन ? अखिन राज्ञा समस्तेन नरेन्द्रेण, कस्त्र ? परोवरस्य
एक दूसरेको सेनाको युद्धरूपी महोत्सवका निमन्त्रण देनेकी इच्छासे ही उभय पक्षके योद्धायोंके बिलकुल सीधे, बिना चकर लगाये सोधे उड़ते हुए तथा अपने-अपने स्वामीके नागके चिह्नसे युक्त बाण इतके समान तेजीसे चले जा रहे थे ॥ ५६ ॥
___ उभय पक्षके द्वारा चलाये गये अर्धचन्द्राकार बाणोंने एक दूसरेके छत्रों तथा ध्वजानोंके दण्ड भी काट डाले थे। इसी प्रकार नूतन प्रीतिक टूटनेको शंकासे राजामाने मर जानेपर भी एक दूसरे के द्वारा किये गये [प्रहारों] को भी नहीं छोड़ा था [नूतन प्रेमी भी मर-मर करके भी एक दूसरेको नहीं छोड़ते हैं] ॥ ५७॥
युद्धस्थलीमें दिखाये गये अपने साहसके समाधाररूपी प्रिय कथाफो; उक्त प्रकारसे छोड़े गये बारए सेवकों की भांति लौटकर स्वामियोंसे न कह सके थे। क्योंकि जिन्हें वे लगे थे उन्हें मार कर सुढ़ाते हुए शत्रुधों के शरीरों में बिधे, वे बारण भी गिर गये थे। और इस प्रकारसे ही उन्होंने अपनी सफलताको प्रकट किया था ॥ ५८ ॥
१.नाधि-शुष्युपर ।