________________
षोडशः सर्गः
द्राविनि बाह्वोरुरसः प्रथिनि प्रसर्पति स्याद्यदि शक्रचापम् ।
तदा कृतज्यं तदपि प्रभूणां नाकर्षणस्य प्रभवेदवैमि ॥४६॥
द्राविनीति---अमि जानेऽहं तदपि शक्रचापमपि न प्रभवेत् न समर्थ भवेद वास्य ? प्रभूणामाकर्षणस्य, कथम् ? तदा तस्मिन् काले युद्धामये, यदि चेत् स्यात् किम् ? वाचान् इन्द्रधनुः कथम्भूतम् ? कृतज्यं विहितप्रत्यञ्चम् क्व सति ? बहोः सुअयो: द्रानि सति पुनः किं कुर्वति सति ? प्रसर्पति प्रसरति सति तथा प्रथिनि राति विस्तीर्णत्वं सति काय ? उसो वक्षस इति शेषः १४९ ॥
३०१
पुरः प्रसस्त्रे धनुषा द्विषद्द्भ्यः पलायनं सूचयतेव पश्चात् ।
ज्या जम्मे भुजवीरलक्ष्मीं संवर्धयत्येव जयस्य दिष्टधा ॥ ५०||
पुर इति---पुरा पुरस्तात् धनुवासले प्रत किं कुर्वते ? सूचयत्रेव निवेदयतेव किन् ?
,
पलायनम् केभ्यः ? द्विषस्य त्रुभ्यः कथम् ? पश्चात् तथाऽपजग्मे असृतम् क्या ? ज्या मौर्या, किं कुर्वाणयेव ? संबर्द्धयत्येव वृद्धि नयत्येव काम् ? भुजवीरलक्ष्मीम् कथम् ? दिजोत्सवेन, कस्य ? जयस्येति ॥ ५०॥
तेऽपातयन्मार्गणमेष वाहं सोऽप्यश्ववारं हृदयं निषादी |
नान्योन्यपातानुगतं व्यमुञ्चन् विमार्गसम्पातभियेव बाणाः ॥ ५१ ॥
तं इति--ते नरेद्राः मार्गगं वाणन् अपातयत्, तथा एष मार्गणः वाहन अश्व अपातयत् सोऽपि वाह: अश्ववारम् अपातयद, तथा निषादी अश्वारः हृदयम् अपातयत् तथा न व्यमुन्चन् न तत्यजुः, के ? बाणाः शराः किम् ? अन्योन्यवातानुगतम्, कये ? विमार्गसम्पाभियेवेति शेषः ॥ ५१ ॥
गुणेन मुक्तं गुरुपर्वरितं मुखेन तीचणं प्रतिपक्षयम् ।
मर्माविदेषामिषुजालमायादपारिषद्यस्य तुलां जनस्य ॥ ५२ ॥
गुणेनेति - एषां नरेन्द्राणाम् शुजालं शश्रेणिः अपरारिपचस्य हेमोपदेवविवेक विकलस्य मूर्खस्य जनस्य तुलामायात्, कम्भूतपिजालम् ? गुगेन ज्या मुक्तम् अकृतं पुनः गुरुर्वरिक्तं गुरु च तत्पर्व गुरुपर्व तेन गुरुणा स्पूवन्धिना रिक्तं पुनः मुखे तीक्ष्णं पुनः प्रतिपक्षद्धं पश्चातुच्द्रिवद्धं कल्पना करता है कि बारंबार होनेवाले प्रकल्पनीय अपवाद (क्योंकि यह वाम = उलटा अंग है) का मार्जन करने के लिए ही उसने ऐसा किया था ॥ ४८ ॥
यदि इन्द्रधनुषपर ही ज्या चढ़ा दी जाती तथा वह भुजात्रों को लम्बाईसे भी ज्यादा fear तथा यक्ष:स्थलसे भी अधिक फैलता, तो भी युद्धके उल्लास में समस्त राजवर्ग के खोंचने के लिए वह पर्याप्त न होता ॥ ४६ ॥
शत्रुझोंके द्वारा किये जानेवाले भावी पलायनका संकेत करने के लिए ही योद्धाओंका धनुष, चलाये जानेपर आगेको फेल गया था। विजय शकुन रूपसे ज्या भी पीछेको फैल गयी थी मानो वीरोंकी भुजात्रों की लक्ष्मी ही बढ़ गयी थी ॥ ५० ॥
योद्धा बाराको बरसाते ( गिराते) में बाल पोको गिरा देता था, घोड़ा घुड़सवारको गिरा देता था और घुड़सवार वने हृदयको गिरा देता था। इस प्रकार एक दूसरेको गिराने की परम्परा होने से बोहा लोग दिनार्ग ( विपक्षियोंके मार्ग आकाश) में चले जानेकी श्राशंकासे बाणोंको नहीं छोड़ते थे । [अर्थात् खूब लाद कर बात चला रहे थे ] ॥ ५१ ॥
ज्या (गुर) से छोड़े गये, ज्याकी मोटी गाँठसे दूर अत्यन्त तीक्ष्ण प्रभागयुक्त, पीछे की ओर ( प्रति) पंखे लगाये हुए तथा शत्रुके मर्मस्थलपर श्राघात करते बागों का