________________
२७
द्विसन्धानमहाकाव्यम् परिहृषितमुखं पदं दधवरोऽपि बग पाडताए ।
श्लथितमथ विलेपनाअनं निधुवनमन्वहरज्जलप्लयः ॥४४॥ परीति---जलप्लवो जलक्रीडा निधुबनं स्त्रीपुंसयोः संयोगम् अन्वहरत् अनुचकार, तथा हि कृत्वा दर्शयति---कुचद्वयं स्तनयुगं परिहृषित मुखं रोमाञ्चकिताननं बभूव संजातम्, अपिशब्द: समुच्चये, अधरोऽपि पाण्डुनां दधन् बभूव संजात: ताम्बूल जनितरागविरहात् शुक्लोऽभवदित्यर्थः; अथ तथा विलेपनाञ्जनं विलेपनं च अजनं च विलेपनाजनम्, समाहारत्वादेकवचनम, श्लथितं श्लवं बभूव । अत्र भावोऽप्यपन्यस्यते-- जल लाओ जलपीजनाधिक्यं पायम् । निधुवरपक्षे-परिहृषिततया कुचद्वये पाण्डुनया अधरे अजनबिरहाल्लोचने चुम्बनं विलेपनश्लथनाच्चालिङ्गनं व्ययम् ।।४४।।
जलपरिचयैरुत्सूत्रत्वं गतः परिघट्टितः
शिथिलितगुणो मुक्ताहारोऽप्यधोगतिमागतः । चटुलललनाकण्ठासक्तेष्वहो किमु संयमः
किमनशनतावासस्तेषां ध्रुवं विलयः पुनः।।४।। अलति-मुक्ताहारोऽपि अधोगतिम् आगतः, कथंभूतः ? शिथिलितगुणः श्लथसूत्रः, पुनः कथंभूतः ? उत्सुत्रत्वं उबरकाभावं गतः प्राप्तः पुन: जलपरिचय: जलानुशीलनैः परिघट्टितः विलुलितः, युक्तमेतत्, अहो घटुलललना कण्ठासक्तेषु चपललल नागलालिङ्गनरसिकेषु किमु संयमो नियन्त्रणं स्यान् अपि तु न संभाव्यते किम् ? अनशन तावासः, नश्यते नशनम्, नशनस्य भावो नशनता, नशनतायाः 'वासः, नशनतावासः, न नशनताबास: आशनतावास: अनशनलागन्धः, अपि तु न भवेदेव, ध्रुवं निश्चयेन तपां घटुलललनाकण्ठासक्तानां पुनर्विलय एव स्यात्---"यमकश्लेषचित्रेषु वबोर्डलयोन भित्," इत्यलंकारपरिभाषया लोकोक्सो जडपरिचयस्य प्रभावो विभावयते, मुक्ताहारोऽपि मुक्तः आहारो येन स तथोक्तोऽपि तपस्व्यपि अधोगतिम् आगतः, कथंभूतः ? शिथिलितगुण: गलितज्ञानाभ्यासः पुनः उत्सूत्रत्वं शास्त्राभावं गत', 'पुनः परिघट्टितः स्वदासनावासितः, के: ? जडपरिचनैः जडा अज्ञाततत्त्वास्तेषां परिचयाः संसर्गास्तै:, युक्तमेतत्, अहो चटुलललना कण्ठासकतेषु पुंसु किमु संयम: आजन्मत्रतपरिग्रहः, अपि तु न, निरर्थक एव स्यात्, तथा किमनशननावासः,अशनता पृष्टाहारता बासो वस्त्रम् अशनना च वातश्च अपानतावास: अत्र समाहारापेक्षयेकवचनम्, न अशततावाम : अनशनतावासः अपि तु अशनबासपरित्यागोऽनर्थक एव स्यात्, ध्रुवं परमार्थतः तेषां पुंसां पुनविलयः संसारसंसरणं स्यात् इति ॥४५।।
जलक्रीडाने सुरत-लीलाका अनुकरण किया था। क्योंकि कुन-कलशोंके मुख विकसित हो गये थे, दोनों ओठ सफेद पड़ गये थे, शरीरपर मला गया शालिचूर्णका लेप धुल ( पुंछ ) गया था तथा प्रांखोंका अंजन नादि भी फोके हो गये थे ॥४४॥
बहुत समय तक पानी में पड़े रहनेके कारण उलझो मोलियोंकी मालाका तागा शरीर और जलकी रगडमें पड़कर ढीला पड़ गया था और नोचेको लटक गया था। चंचल ललनामोंको ग्रीवामें पहने गये गहनोंको ठीकसे बँधा रखा जा सकता है ? या उनमें लेश मात्र अनश्वरता लायी जा सकती है ? चंचल कामिनियोंके गलेमें पड़ी वस्तुप्रोंका टूटनाफूटना हो निश्चित है [ श्लेषमें ड और ल का भेद नहीं होता। अतएव जलको 'जड' करनेपर-दुष्टोंकी संगतिके कारण शाखविरुद्ध ( उत्सूत्र ) प्राचरपमें लीन, फलतः व्यसनोंकी चपेट में प्राया और यम-नियम प्रादि गुणोंको साधना शिथिल साधक भोजन
१. भावासः सुष्टुतर: यतो हि चटुलललनाकण्यासतानाम् कृते नाशस्यैय भावासः । २. लेश इति यावत् । ३. हरिणीवृतम् ।