________________
२२०
द्विसन्धानमहाकाव्यम् अमुतश्च पुष्पशयनं रचितं नवयावकाकितपदं त्रिदशैः।
रुधिरारुण कुसुमवाणचितं मदनस्य पश्चकमिव ज्वलति ॥१७॥ अमुत इति-अमुतश्चास्मिन्प्रदेशेऽपि ज्वलति भाति, किम् ! पुष्पशयनं कुसुमास्तरणम् , कथम्भूतं सत् ? चितं विहितम् , कैः ! त्रिदिवैर्देवैः, पुनः कथम्भूतम् १ नवयाबकाङ्कितपदं नूतनालत कचिह्नितपदम् , किमिवोत्प्रेक्षितम् ? मदनस्य कन्दर्पस्य मधिसरणं रत्तःशोणितं कुसुगवाणचितं प्रसूनशरपुष्टं पञ्चक युद्धमिव ॥१७॥
स्तनतापसूनमवनम्रनलं विशपत्रमत्र कुसुमास्तरणे ।
किमुतोज्झितान्यमनसा विगुणा सुरयोषिता विरहवल्लकिका ॥१८॥ स्तनेति-अवास्मिन्प्रटेशेऽभूत्. किन ? विपत्रं पद्मिनी पत्रं कथम्भूतम् ? स्तनतापसून कुचतापशुष्कं पुनरवनम्रनलमवनम्रो नलो यस्य तत्तयोक्तम्, स्तनतापसूनत्यान्नलोऽपि शुष्को विशपत्रस्येति भावः, छ ? कुसुभास्तरणे, उताहो किमुजिझता किं परित्यक्ता, अपि तु न । का ? विरहवल्लकिका वियोगवीणा, कथा ? सुरयोषिताऽमररमण्या, कथम्भूता सती ? विगुणा अस्तितन्त्रीका, कथम्भूतया सत्या सुरयोषिता ! अन्यमनसाऽन्यचित्तया । अत्र वासनार्थः प्रदर्यते-चिरप्रोषितो मर्त्ता कदाऽऽगमिष्यति, कदा तं हम्म्यां द्रक्ष्यामि कदाऽतिदीर्घवियोगाग्निदग्धैः कटाक्षविशेपैरात्मपतिहदयं जर्जरीकरिष्यामीति चित्तादनावस्थाप्राप्तचिन्त. येत्यर्थः ॥१८॥
मृगनाभिजं परिमलं द्विरदः करिदानगन्धमनुयाति हरिः।
इह जन्तुरेवमपरोऽपि परं विनिहन्तुमेव समनुव्रजति ॥१९॥ भृगेति-इहास्मिन्प्रदेशे द्विरदो इस्ती मृगनामिज कस्तूरिकाजातं परिमलमनुयात्यनुगच्छति । एवमुक्तप्रकारेण हरिः सिंहः करिदानगन्धमनुयाति । अपरोऽपि जन्तुः परमन्यं विनिहन्तुमनुव्रजति ।।१९।।
सरसीह मजति करियलिनां परिधिः कराग्रनिभृतः स्फुरति ।
जलदेवतार्थमिदमुद्गतवरक्षणमातपत्रमिव बर्हमयम् ॥२०॥ सरसीति-इहास्मिन्प्रदेशेऽलिनां भ्रमराणां परिथिः मण्डलं परिस्फुरति, कथम्भूतः ! कराग्रनिभृतः शुण्डामस्थितः क्व सति ! करिणि गजे सरसि सरोवरे मजति ब्रुडति सति । उत्प्रेक्षते उद्गतवदिव ( उद्तवत् उद्गतमिव ) किम् ? इदम् आतपत्रं छत्रम् , किमर्थम् ? जलदेवतार्थम् , कथाभूतम् ? बहमयं पिच्छमयम् , क्षणं मुहूर्तमेकमिति शेषः ॥२०॥
इस ओर देवताओंके द्वारा यनायी गयी, नूतन तथा गीले आलतायुक्त पदचिह्नोंसे भूषित, पुष्पशय्या है। जो फूलके वाणोसे व्याप्त तथा रक्तसे लाल होनेके कारण कामदेवके संग्रामको भूमिके समान जगमगा रही है ॥१७॥
इस पुष्पशय्यापर स्तनोंकी उष्मासे सूखा नालयुक्त कमलपत्र ऐसा प्रतीत होता है जैसी कि विदेश गये प्रेमीको चिन्तासे आकुलचित्त देवोंकी अप्सराके द्वारा छोड़ी गयी बिना तारकी विरहवीणा होती है ॥१८॥
_कस्तूरी मृगकी नाभिसे उत्पन्न सुगन्धके पीछे हाथी चलता है, हाथी के मदजलकी गन्धका सिंह पीछा करता है, इस प्रकार इस अरण्यमें एफ जन्तु दूसरे जन्तुको मारनेके लिए उसका पीछा करता है ॥१९॥
इस वनमें जब हस्तिनी तालावमें गोता लगाती है तो उसकी सूंड़के अप्रभागपर स्थिर बैठे भौरीका छत्ता ऊपरको उड़ता है । ऊपर उड़ता यह धतुलाकार भौरोंका झुंड उस समय ऐसा लगता है मानो मयूरपत्रमय छत्र ही जलदेवताके ऊपर तन गया हो ॥२०॥
१. मनकमिव-दछ ।