________________
द्विसन्धानमहाकाव्यम्
१
शशिन इति- समुपयाति प्राप्नोति, किं कर्तृ ? कुलमन्वयः, काम् ? तुलां सादृश्यम्, कस्य ? शशिनश्चन्द्रस्य विशदतया सकललोकानामानन्दकारिकुलमित्यर्थः । तथा भवन उपशमः यतेर्योगिनः विद्यां तुला समुपयाति तथा तव भुजयोः पौरुषं पराक्रमोऽजरजीर्णम्, किं कुर्वत् ? भुवनं जगत् भ्रमत् पर्यत् किं कृरका ? पूर्वमव्यपेक्ष्यानपेक्ष्य, किम् ? स्वसदृशमात्मसमं मित्रम् । अन्येषां शत्रूणामभावाबुद्धाभावो दर्शितः ॥ १०॥ तव पूर्वजेन यदुनोपनताः किमरातयो नरघुणा निहताः |
सकलं जगद्वगतं कृतवान्स कया शिलोद्धरणडम्बनया ||११||
२१८
द्वि० तवेति- अहो, किं नोपनताः किं न नम्रीकृताः ? के ? अरातयः शत्रत्रः, तथा किन हिताः किं न प्रध्वस्ताः ? के ? अरातयः केन ? रघुणा दशरथेन, कथम्भूतेन ? पूर्वजेनाद्येन, कस्य ? त अपि तूपनता निहताश्च । अत्र तात्पर्य से शरणमागतास्ते नम्रीकृताः, ये च स्तब्यस्ते निहता इत्यः । तथा कृतवान् कोऽसौ स रघुः किम् ? जगत् कथम्भूतम् ? वशगतमात्माधीनं पुनः सकलं समस्तं यद्यस्मात् कारणात् तत्र किं प्रयोजनम् ? कथा १ शिलोहरणडम्बनया तवेति शेषः ।
भारतीय:- किं निहता अपि तु न, के ? अरातयः कथम्भूताः सन्तः १ उपनताः, पुनः नरघुणाः नरकीटकाः, केन कर्त्रा १ यदुना राज्ञा, कथम्भूतेन ! पूर्वजेन, कस्य ? तव, तथा च कृतवान् स यदुः, किम् ? जगत् कथम्भूतम् ? वशगतं पुनः सकलम्, तत्र किं ? कया शिलोद्धरणडम्बनयेति ॥११॥ जनमाकलस्व भुवि सांशयिकं भवतस्तथाप्युचितमुद्यमनम् । तदिदं द्विषां हि पलितकरणं विजयश्रियश्च सुभगङ्करणम् ॥१२॥
जनमिति-त्वं भुवि जनं लोकं सांशयिकं संशवापत्नं हि स्फुटमाकलस्य जानीहि तथापि भवतस्तव उग्रमनमुत्रम उचितं स्यात् तदिदमुचमनम् कथम्भूतं स्यात् ? द्विषां शत्रूणां परितङ्करणम् अपलितं पलितङ् क्रियतेऽनेन तत्तथोक्तम्, तथा विजयश्रियश्च सुभगङ्करणम् असुभगं सुभगक्रियतेऽनेन तत्तथोक्तम् । “कृञ्ः करणे युट् च” । अत्रेदं तात्यर्थम् त्वदुद्यमं श्रुत्वा पलायमानानां द्विषतां भूमेरुदुद्धृतेन रेणूत्करेण धूसरितकेशाः सन्तो वार्द्धकेन विना त्वयोद्यमेन कृत्वा परिता इव क्रियन्ते, तथा चिरं निःसौभाग्याया जयश्रियस्त्वयोद्यमेन कृत्वा सौभाग्यं क्रियते || १२||
कुलपर्वताः कुलपराभवतः समवैमि तेऽद्य निजमुन्नमनम् ।
कलयन्ति फल्गु विलयं मनुते सवितोदयास्तमय सानुमतोः ॥ १३ ॥ कुलेति-समभिजानामि, कलयन्ति मन्यन्ते, के १ ते कुलपर्वताः कुलाचल मेर्वादयो ग्रिश्यः, किम् ? उन्नमनसुन्नतिम्, कथम्भूतम् ? फल्गु व्यर्थम् पुनः कथम्भूतम् ? निजमात्मीयम् । कुतः ? कुलपरा
3
आपका कुल (लोकके लिए आनन्दकारी होनेसे) चन्द्रमाकी समानता करता है, आपकी शान्ति यतियोंकी प्रशमता तुल्य है और आपके भुजाओंका पराक्रम त्रिभुवनमें घूमता हुआ किन्तु अपने सदृश दूसरेको न पाकर (निराशा से थक गया है ॥ १० ॥
आपके पूर्वज महाराज रघुने फ्या शरणागत शत्रुओंको विनम्र नहीं बनाया था ? अथवा अहंकारियोंका सर्वनाश नहीं किया था ? उन्होंने तो सारे संसारको जीत लिया था, अपच आश्चर्य है (यत्-उ ) इस कोटिशिला के उठानेकी विडम्बनासे क्या लाभ है ? [आपके वंशके आदिपुरुष राजा यदुने नरकीट, विनम्र शत्रुओंको क्या मारा था ? उन्होंने...... लाभ है] ॥११॥
तथापि संसारकी संशयशील जनताको पुरुषार्थ जता दीजिये इस दृष्टिसे आपका यहू उद्योग सर्वथा उचित है। क्योंकि आपके भयसे भागते शत्रुओंके थाल धूलधूसर ( पके सदृश ) हो जायगे और विजयलक्ष्मीका सौभाग्य फिरसे चमक उठेगा ॥ १२॥
हे लक्ष्मण अथवा कृष्ण १ आपके द्वारा हुए अपने वंश के पराभव के कारण कुलाचल