________________
पञ्चमः सर्गः
अधुना भारतीयः पक्ष:-असौ कीचकः देशात् विराट विषयात् अयासीत् गतवान् । किं कर्तुम् ? कत्तम् । कानि? विग्रपीडितानि शरीरकदर्थनानि । केन कृत्वा ? नियमेन तपसा । कथम् ? क्षणात् । कथम्भूतोऽयासीत् कीचकः ? उपहतात्मवृत्तिः । केन ? क; भीमेन वृकोदरेण । किं कृत्वा ? पूर्व प्राप्य । कम् ? निकारं परिभवम् । कथम्भूतम् ? असंस्तुतम् । कस्मत् ? ततः कीचकादिति सम्बन्धः । इलेषालङ्कारः ।
तथावधूतोऽपकृतिं गतोऽपि जित्वा रुषं संयममेत्य राजा ।
स वैरसन्देहमयं विहाय न्यायानुवृत्तिं पदवी प्रपेदे ॥३३॥ तथेति तथा तेनैव प्रकारेण सोऽयं राजा लक्ष्मणः न्यायानुवृत्ति नीत्यनुयायिनी पदवी मार्ग प्रपेदे प्राप्तवान् । किं कृत्वा ? वैरसन्देई धैरसंशयं विहाय परित्यज्य । किं कृत्वा ? पूर्व संयममेत्य प्राप्य | पुनः किं कृत्वा ? रुपं क्रोधं जित्वा उपशम्य । कथम्भूतः सन् ? बधूतः पूर्पणख्याः (ग्लाबा) सकाशात् , पुनः अपकृतिमपकारं गतोऽपि ।
भारतीयः-तथाऽवधूतः जटाजूटधारी लिङ्गी भूत्वा । किं कृत्वा ? पूर्वमेत्य प्राय । कम् ? संयम तपश्चरणम् । किं कृत्वा १ रुप जित्वा । स कीचकः राजा न्यायानुवृत्ति पदवी प्रपेदे प्राप्तवान् । किं कृत्वा ! देहमयं शरीरहेतु रसं दुग्धदधिघृतादि विहाय विमुच्य । कथम् ? बैंक्टम् । कथम्भूतः काँचकः १ अपकृति गतोऽपि ||३३॥
स्वजानि कार्याणि निरूप्य हत्या वलीयसस्तस्य च कौरवेण ।
जिहीर्षता मानधनं बलेन सम्प्रेरितेनाभ्युदितं खरेण ॥ ३४ ॥ स्वजानीति-बलेन सैन्येनाम्युदितं प्रसृतम् । कथम्भूतेन खरेण दूपणज्येष्भ्राता सम्प्रेरितेन । किं विशिष्टेन ? कौ पृथिव्यां रवेण नादेन मानधनमभिमानधनं जिहीप्ता हसुमिच्छता । किं कृत्वा ? पूर्वे स्वजानिकार्याध्यात्मीयभायांकृत्यानि निरूप्य निषेध | कस्यां सत्याम् ? तस्य प्रसिद्धत्य शम्बुकुमारस्य इस्यां वधे सति । कथम्भूतस्य तस्य १ बलीयसः बलिष्ठस्य । ।
उक्त प्रकारले कीचकके द्वारा अवमानित किये जानेपर उस भयंकर भीमने कीचकके प्राण ही संकट में डाल दिये थे। फलतः उसने एक क्षणभरमें ही तपस्या-द्वारा अपने शरीरको कष्ट देनेकी प्रतिक्षा करके विराट देशको ही त्याग दिया था ॥३२॥
अन्वय-तथा वधूतोऽप्रकृति गतोऽपि सोऽयं राजा रुषं जित्वा संयम एस्य वैरसंदेहं विहाय न्यायानुवृत्ति पदवी प्रपेदे।।
उक्त प्रकारकी पुंश्चली वधूसे विराधना किये जानेपर भी इस राजा लक्ष्मणने क्रोधको वशमें किया था, संयमसे काम किया था और शत्रुता तथा सन्देहको त्यागकर नीतिमार्गके अनुसार आवरण किया था।
अन्वय-तथा अपकृतिं गतोऽपि स अवधृतः राजा रुष जित्वा संयम एत्य, देहमयं रस वै विहाय......1
उक्त प्रकारले भीमके द्वारा अपकार किये जाने पर भी उस संन्यासी राजा कीचकने क्रोधको जीतकर संयम धारण किया था तथा देहकी पुष्टि और स्थितिके निमित्त दुग्ध, घी, आदि रसोंको भी त्यागकर धर्मशास्त्रानुकूल रसपरित्यागादि तपोंके आचरणमें लग गया था ॥३३॥
अन्वय-स्व-जानि-कार्याणि बलीयसः तस्य हत्यां च निरूप्य रवेण को मानधनं जिहीर्थता खरेण सम्प्रेरितेन बलेन अभ्युदितम् ।
अपनी पत्नी पर बीती घटनाओं तथा अत्यन्त बलवान् उस शम्बुकुमारकी हत्याको जानकर आक्रमण के लिए आप्त सेनाके द्वारा समस्त पृथ्वीपर घोषणापूर्वक सबके स्वाभिमान रूपी धनके अपहरणके लिए उद्यत वद्द खर तमतमा उठा था।