________________
९० ]
दि० जैन व्रतोद्यापन संग्रह |
ॐ ह्रीं निशंकितगुणसंयुक्तदर्शनविशुद्धये जलादिकं ||१|| सर्वकांक्षविनिर्मुक्तं सर्वदोषविवर्जितं । निष्कांक्षाव्रत सम्पन्न पूजये तं शुभार्चनैः ॥ ॐ ह्रीं निकांक्षित गुणसंयुक्तदर्शनविशुद्धये जलादिकं ॥ २॥ सुगन्धे चापि दुर्गन्धे सन्मुख न पराङ्मुखं । विचिकित्साविनिर्मुक्त पूजये तं शुभार्चनैः ॥ ॐ ह्रीं निर्विचिकित्सा गुणसंयुक्तदर्शनविशुद्धये जलादिकं ||३|| संसारे कुत्सिते धर्मे व्रते शास्त्र विशेषतः । मूढता यस्य नास्त्येव पूजये तं शुभार्चनैः ॥ ॐ ह्रीं निर्मू व्यगुणसंयुक्तदर्शनविशुद्धये जलादिकं ||४|| सर्वदा सर्वसंघेषु चोपगूहनमातनोत् । मौनधारी व्रतो धारी पूजये तं शुभार्चनैः ॥ ॐ ह्रीं उपगृहनगुणसंयुक्तदर्शनविशुद्धये जलादिकं ||५|| व्रतात्संचलितो धीरस्तस्य तस्मिन् व्रते दृढः । यत्करोति मुनीशं हि पूजये तं शुभानैः ॥ ॐ ह्रीं संस्थितिकरणगुणसंयुक्तदर्शन विशुद्धये जलादिकं ||६|| व्रतयुक्त विशेषेण वात्सल्यांगरतो मुनिः । विष्णुकुमारसादृश्य पूजये तं शुभार्चनः ॥ ॐ ह्रीं वात्सलांगयुक्तदर्शनविशुद्धये जलादिकं ॥७॥ चतुरो यः कृपायुक्तः प्रभावांगेषु तत्परः । धर्मध्यानरतो नित्यं पूजवे तं शुमार्चनैः ॥ ॐ ह्रीं प्रभाबनागुणसंयुक्तदर्शनविशुद्धयेः जलादिकं ||८||