________________
दि० जैन प्रतोद्यापन संग्रह । [ . सविवय पयास ॥ ६॥ इह भावण तस थावर हरति, इह भावण सुहसंपय करन्ति । इह भावण गयण सु
प्राणभंग, इह भावणदो तणु कणयरंग ॥ ७॥ 'धत्ता-सिरिभूषण कहियं, गुणगण सहियं,
चन्द्रकीर्ति समपद कमलं । सविकम्म विसुद्ध, पापविमुक्क,
बभणाण भणियं विमलं ॥ ॐ ह्रीं दर्शनविशुद्धादिषोडशकारणेभ्यो महायं ।
अथ प्रत्येक पूजा। षट्पंच द्विकोष्टकमंडलं शुभं,
वेद्यां स्थितं पंडितलोकमान्यं । सदक्षतैः पुष्पचयैः क्षिपामि,
__ संस्थापये मोक्षसुखाय सार।। इति मण्डलस्योपरि पुष्पांजलि क्षिपेत् । सम्यक्तमलतो ज्ञेयं पंचविंशमलोज्झितं ।
सत्यशौचादयोपेतं सर्वज्ञप्रतिपादितं ।। ॐ ह्रीं अष्टानवतिसागोपांगरहितदर्शनविशुद्धये जलं, चन्दनं, अक्षतं, पुष्पं, चरु', दीपं धूपं, फलं अर्घ, नि० स्वाहा । निशंकितांगांकितमाद्यमध्य, मुनींद्रवंद्य भवतापमुक्तं । गंधैः सुपुष्पाक्षतहव्यदीपर्यजे सदा कर्मकलङ्कहीनं ॥