________________
दि. जैम व्रतोद्यापन संग्रह । [८७ नमामि षोडशभावनां भवनाशहेतु शिवाप्तये । इन्द्रचन्द्रनरेन्द्र नागखगेन्द्रयतिपतिपूजितं । ॐ ह्रीं दर्शनविशुद्धयादिषोडशकारणेभ्यो जलं ॥१॥ सरसकेशरमलयचन्दनपरिमलाकृतषट्पदैः । भव भयातपभंजकैः शिवसौख्यदानविधायकै ।। नमामि षोडश० ॥ चन्दनं ।। २ ॥ . विशदमौक्तिकमालशाली गगनतारकसदृशैः । कमलसम्भवकमलवासितखण्डवर्जिततंदुलैः ॥ नमामि षोडश. ॥ अक्षतान् ॥३॥ भ्रमरगुंजतकमलकेतकीजातिचम्पकपुष्पकः। कुन्दसारलवंगपाटलगन्धगन्धितदिग्मुः ॥ नमामि षोडश० । पुष्पम् ० ॥ ४ ॥ विविधलड्डकपरमखञ्जकपायसामधरोदनैः । पूतस्तूपघृतान्वितैर्वरशाकपानसमन्वितैः ॥ नमामि षोडश० । नैवेद्यम् ॥ ५ ॥ तिमिरसंचयनाशकारकदीपमणिमयभासुरैः ॥ घृतवरै हि विकारवर्जितज्ञानदीपकदायकैः । नमामि षोडश० । दीपम् ।। ६ ॥ नविनजलधरपटलमेचकधूपरभासितैः । यक्षधूपमुदेवकष्टममोक्षगुरुविमिश्रितः ।। नमामि षोडस.पि ॥७॥