________________
--
दि. जैन व्रतोद्यापन संग्रह । [८५
॥ ॐ नमः सिद्धेभ्यः ॥ अथ षोडशकारणोद्यापनं।
पीठिका। आदौ नमामि वृषभं जिनेन्द्र', ततो गरिष्टं श्रुतमंगपूर्व । विद्याविभूषं व्रतिनांवरिष्ठं, श्रीभूषणं शारदचन्द्रकीर्ति ॥ जिनसेनादयो देवा ते भवा मोक्षमार्गगाः । ते सर्वे मे शुभं दद्यः पूजा प्रारम्भ कर्मणि ॥२॥ नत्वा जिनं श्रुतं चैव, गुरु चापि विशेषतः । वक्ष्ये बुद्धयानुसारेण व्रतं षोडशकारणं ॥३॥ पूजाकारकैः भव्यैः ह्यांदो श्रीमज्जिनालये । गत्वा नत्वा गुरु देवं कर्तव्या प्रार्थना परा । ४॥ भो स्वामिन् ! कतुमिच्छामि व्रतस्योद्यापनं महत् । तत्कथं क्रियते भव्यौः मोक्षाप्तगै कर्महानये ॥५॥ गुरुस्ततोऽवदद्वाक्यं गम्भीरं गुणगर्भितं । उपकाराय भव्यानां पापघ्नं मोक्षदायकं ॥६॥ वर्षषोडशपर्यन्त कर्तव्य व्रतमुत्तमम् ।। पूजाद्रव्यविधानश्च ध्येयाः षोडशभावना ॥ ७॥ अभिषिच्यामृतः' सारैः पूजाद्रव्योश्च पूजयेत् । गद्यपद्यनुतिस्तोत्रौर्जयमाला प्रकीर्तनैः ॥८॥ जाते षोडशमे वर्षे व्रतोद्यापनमाचरेत् । चतुर्विधमहासंधैः साक्षीकृत्य महोत्सनैः ॥९॥ १-पंचामृत ।