________________
दि० जैन व्रतोद्यापन संग्रह ।
[१३.
अथ जाप्य मन्त्र। ॐ नमो भगवते श्रीपार्श्वनाथाय धरणेन्द्रपद्मावतिसहिताय दुष्टग्रहशोकसर्वज्वररोगाल्पमृत्युविनाशनाय सूर्यब्रतद्योतनाय नमः।
उपरोक्त मन्त्रका १०८ वार जाप करना चाहिये।
अथ जयमाला।
त्रिभवनपतिपूज्य देवदेवेन्द्रवन्धं । जननमरणहारं पापसंतापवारं ॥ सकलसुखनिधानं सर्वदोषावसानं । फणिमणिसहितं तं संस्तवे पार्थनाथम् ॥१॥
अमरासुर नर सेवितचरणं, वन्दे पाच जिनं नरशरणं ।। दूरीकृतनरपापाचरणं, संसृति संभवजनदुखहरणं ॥ १ ॥ क्रोध मान माया संवरणं, संसाराम्बुधि तारण तरणं । वारित जनमजराभयमरणं, तर्जितदर्शन ज्ञानावरणं ॥२॥ कृत पंचेन्द्रिय द्विप वशकरणं, दर्शनज्ञानं चरिताभरणं । येन सुविहितं सेतूद्धरणं, यत्र न स्यात् जरामाचरणं ॥३॥ धर्माराम विवर्धनमेहं, नीलमणि प्रभु शोभित देहं । सिद्विवधू सम्भावित नेहं, नागनरामर वन्दित देह ॥ ४॥