________________
८२ ]
दि० जैन व्रतोद्यापन संग्रह |
नवमे हायने प्राप्ते षष्ठे मार्तण्डवासरे । एकस्थान प्रकर्तव्यं सूर्यव्रतविधायकैः ॥ ६ ॥
ॐ ह्रीं श्री सूर्यव्रतनवमे वर्षे षष्ठमेकस्थानप्रोषधोद्योतनाय अघं नि० ।
नवमे च वर्णे प्राप्ते दिने सूर्यभिधान के ||
सप्तमे युगपद्ग्राह्यं भोजनं व्रतधारिना ॥ ७ ॥
ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे सप्तमैकस्थानप्रोषधोद्योतनाय अघं नि० स्वाहा ।
अष्टमे भानुवारे च नवमेष्टे प्रकारयेत् ।
एकस्थानं हि भो भव्याः सूर्यव्रतप्रसिद्धये ॥ ८ ॥ ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे अष्टर्मकस्थानप्रोषधोद्योतनाय अर्घं नि० स्वाहा |
नवमे वत्सरे जाते नवमे सूवासरे।
युगपद् भोजन ग्राह्यं सूर्यव्रतविधायकैः ॥ ९ ॥ ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे नवमैकप्रोषधोद्योतनाय अघं निर्वपामीति स्वाहा ।
अमुना हि प्रकारेण कर्तव्य सूर्यसद्व्रतम् । पूजनम् पार्श्वनाथस्य नववर्षप्रमाणकम् ।। १० ।। जलगन्धाक्षतैः पुष्पैः नैवेद्यैः दीपधूपकैः । फलार्घेण समभ्यर्च्य पूर्णव्रतम् समाचरेत् ॥ ११ ॥
ॐ ह्रीं श्रीं सूर्यव्रत नवमे वर्षे एकस्थानप्रोषधोद्योतनाय पूर्णा नि० स्वाहा |