________________
दि० जैन व्रतोद्यापन संग्रह |
( ९ )
आषाढ़ मासे खलु शुक्लपक्षे, मार्तण्डवारे नवमे हि वर्षे ।
मुक्तिश्च कुर्यात् खलु चैकवारं,
________[={
एषा विधिः श्रीमुनिभिः प्रयुक्ता ॥ १ ॥
ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे प्रथमैकस्थानप्रोषधोद्योतनाय अघं नि० स्वाहा ।
नवमेष्टे समायाते द्वितीये सूर्यवासरे ।
एकस्थान' च कर्तव्य सूर्यव्रतविधायकैः ॥ २ ॥
ॐ ह्रीं श्रीं सूर्यव्रत नवमे वर्षे द्वितीयैकस्थानप्रोषधोद्योतनाय अर्घं नि० स्वाहा ।
हायने नवमे जाते तृतीये रविवासरे ।
एकस्थान विधेयं च सूर्यव्रतविशुद्धये ॥ ३ ॥
ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे तृतीयैकस्थानप्रोषधोद्योतनाय अघं नि० स्वाहा ।
नवमे वत्सरे प्राप्ते चतुर्थे सूर्यवासरे ।
एकस्थान प्रकर्तव्य' सूर्यव्रत विधायकैः ॥ ४ ॥
ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे चतुर्थैकस्थानप्रोषधोद्योतनाय अर्घं नि० स्वाहा ।
नवमे वर्षे मध्ये च पंचमे रविवासरे ।
तद्दिने युगपद् ग्राह्यं भोजन व्रतशुद्धये ॥ ५ ॥
ॐ ह्रीं श्री सूर्यव्रत नवमे वर्षे पंचमैकस्थानप्रोषधोद्योत
नाय अर्घं नि० स्वाहा |
६