________________
दि. जैनव्रतोद्यापन संग्रह । [७९ ॐ ह्रीं श्री सूर्यव्रत सप्तम वर्षे नवम निगोरसभुक्तिमोषधोद्योतनाय अर्घ नि० स्वाहा ।
सप्तमे वर्णमध्ये हि विना गोरसभोजनं । कुर्वन्ति जनास्तेषां सुखं स्यात् सर्वमोक्षजं ॥ १० ॥
ॐ ह्रीं श्री सूर्यव्रत सप्तमवर्षे निगोरसभुक्तिशोषधोद्योतनाय पूर्णाधं नि० स्वाहा ।
(८) अष्टमाब्दे समायाते रूक्षाहारस्तु कारयेत् । आषाढशुक्लपक्षस्य प्रथमे रविवासरे ॥१॥ ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे प्रथन रूझाहारमोषधोद्योतनाय अर्घ नि० स्वाहा ।
अष्टमे हायने जाते द्वितीये रविवासरे । भोजनं एकवारं च घृततैलविना बुधैः ॥२॥
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे द्वितीय रूक्षाहारप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
अष्टमे वत्सरे प्राप्ते तृतीये रविवासरे । लक्षाहारो हि कर्तव्योः सूर्यव्रतविधायकैः ॥३॥
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे तृतीयारूक्षाहारप्रोषधोद्योतनाय अर्धा नि० स्वाहा ।
अष्टमे वत्सरे प्राप्ते चतुर्थे भानुवासरे । रूक्षाहारस्तु कर्तव्यः सूर्यव्रतविशुद्धये ।।४॥
ॐ ह्रीं श्री सूर्यव्रताष्टमे वर्षे चतुर्थेरूक्षाहारमोषधोद्योतनाय अर्घ नि० स्वाहा ।