________________
७६ ।
दि० जैन व्रतोद्यापन संग्रह । द्रव्यप्रमाणवर्षे हि तृतीये सूर्यवासरे । एकान्नभुक्ति: कर्तव्या सूर्यव्रतविधायकैः ॥३॥
ॐ ह्रीं श्री सूर्यव्रत षष्ठमेवर्षे तृतीयैकान्नभुक्तिप्रोषधोद्योतनाय अर्ध नि० स्वाहा ।
चतुर्थे सूर्यवारे च वर्षे षष्ठे तथैव च ।।
एकान्नभक्तिः संप्रोक्ता सूर्यवतप्रकाशकः ॥४॥ ॐ ह्रीं श्री सूर्यव्रतषष्ठमे वर्षे चतुर्थंकान्नभुक्तिप्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
वर्षों षष्ठे समायाते पंचमे रविवासरे। एकान्नमेव मुंजीत सूर्यव्रतविधायकैः ॥ ५ ॥
ॐ ह्रीं श्री सूर्यव्रतषष्ठमेवर्षे पंचमैकान्नभुक्तिमोषधोद्योतजाय अर्घ नि० स्वाहा ।
एकान्नभक्तिः संप्रोक्ता सूर्यव्रतप्रकाशकैः ।। षष्ठे वर्षे प्रयाते च षष्ठे मार्तंडवासरे ॥ ६॥
ॐ ह्रीं श्री सूर्यव्रतषष्ठमेवर्षे षष्ठकान्नभुक्ति प्रोषधोद्योतनाय अर्घ नि० स्वाहा ।
षष्ठेष्टे सम्प्रयाते च सप्तमे भानुवासरे । एकान्नभक्तिः कर्तव्या सूर्यव्रतविधायकैः ॥ ७ ॥
ॐ ह्रीं श्री सूर्यव्रतषष्ठमे वर्षे सप्तमैकान्नभुक्तिप्रोषधोद्योतनाय अर्धं नि० स्वाहा ।
अष्टमे रविवारे च षष्ठे वर्षे सुखार्थिभिः । एकमन्नं हि भोक्तव्य सूर्यवतप्रकाशकैः ॥ ८ ॥