________________
दि. जैन व्रतोद्यापन संग्रह । [७५ सप्तमे रविवारे च निवेडं च प्रकारयेत् ।
पंचमे वत्सरे भव्यः आदित्यव्रतसिद्धये ॥ ७॥ ॐ ह्रीं श्री सूर्यव्रतपंचमेवर्षेसप्तमनिवेडप्रोषधोद्योतनाय अर्धा नि० ।
अष्टमे सूर्यवारे च पंचमे वत्सरे मुदा।
निवेडभुक्तिमादाय पाच नाथ प्रपूजयेत् ॥८॥ ॐ ह्रीं श्री सूर्यव्रतपंचमेवर्षे अष्टमनिवेडप्रोषधोद्योतनाय अर्घ नि।
पंचमेष्टे समायाते नवमे रविवासरे ।
तक्रोदनं च भोक्तव्य केवलं व्रतधारिणा ।। ९॥ ॐ ह्रीं श्री सूर्यव्रतपंचमेवणे नवमनिवेडमोषधोद्योतनाय अर्घ नि० ।
निवेडं नवमे प्रोक्तं पंचमे वत्सरे शुभे ।
पूजनं पाच नाथस्य स्मरणं भजनं कुरु ।। १० ॥ ॐ ह्रीं श्री सूर्यव्रतपंचमेवर्षे निवेडप्रोषधोद्योतनाय पूर्णाघ नि० ।
एकान्नं च भोक्तव्यं वर्षे षष्ठे समागते । आषाढशुक्लपक्षस्य प्रथमे रविवासरे ॥१॥ ॐ ह्रीं श्री सूर्यव्रतषष्ठमे वर्षे प्रथमैकान्नभुक्तिप्रोषधोद्योतनायः अर्घ नि० स्वाहा ।
षष्ठे संवत्सरे जाते द्वितीये रविवासरे।
एकान्नमेव भोक्तव्यमपरान्नं न सर्वथा ।। २ ।। ___ॐ ह्रीं श्री सूर्यव्रत षष्ठमे वर्षे द्वित्तीयैकान्नप्रोषधोद्योतनाक अर्घ नि० स्वाहा ।