________________
७४ ]
दि० जैन व्रतोद्यापन संग्रह |
चतुर्थे वर्णमध्ये च सूर्ये सूर्ये हि वासरे। नवमं चाटुकं कृत्वा पार्श्वनाथ प्रपूजयेत् ॥ १० ॥
ॐ ह्रीं श्री सूर्यव्रत चतुर्थवर्षे चाट्वेकभुक्तिप्रोषघोद्योतनाय पूर्णा नि..
(५) आषाढशुक्लपक्षस्य प्रथमादित्यवासरे ।
तक्रोदनं च भोक्तव्य' केवलं वर्णपंचमे ॥ १ ॥ ॐ ह्रीं श्री सूर्यपंचमे वर्षे प्रथमनिवेडप्रोषधोद्योतनाय अनि० । वर्षे पंचमे जाते द्वितीये सूर्यवासरे।
निवे नाममुक्तिश्व कर्तव्या व्रतधारिणा ।। २ ॥
ॐ ह्रीं श्री सूर्यव्रतपंचमेवर्षे द्वितीयनिवेडप्रोषधोद्योतनाय अघं नि. तक्रोदनं हि भोक्तव्यं वत्सरे पंचमे तथा । तृतीये सूर्यवारे च सूर्यव्रतविधायकैः ।। ३ ।। ॐ ह्रीं श्री सूर्यव्रत पंचमेवर्षे तृतीर्यानवेडप्रोषघोद्योतनाय अर्धं नि. । वर्णे पंचमके भव्यैः कर्तव्य हि निवेडर्क |
:
चतुर्थे सूर्यवारे च रविव्रत विशुद्धये ॥ ४॥ ॐ ह्रीं श्री सूर्यव्रतपंचमेवर्षे चतुर्थनिवेडप्रोषघोद्योतनाय अर्धं नि० । पंचमेष्टे समायाते पचमे रविवासरे । निवे डनामभक्तिश्च कर्तव्या व्रतधारकैः ॥ ५ ॥
ॐ ह्रीं श्री सूर्यव्रतपंच मे वर्षे पंचमनिवेड प्रोषधोद्योतनाय अर्धं नि० पंचमेष्टे समायाते षष्ठे च रविवासरे ।
नि वेडप्रोषधं कुर्यात् सूर्य व्रत प्रसिद्धये ॥ ६ ॥
ॐ ह्रीं श्री सूर्यव्रत पंचमेवर्षे षष्टमनिवेडप्रोषधोद्योतनाय अर्धं नि० ॥