________________
-
दि० जैन व्रतोद्यापन संग्रह । [७३ वर्षे चतुर्थे संजाते तृतीये रविवासरे।
एकचाटुप्रमाणान्नं भोक्तव्यं व्रतसिद्धये ॥ ३॥ ॐ ह्रीं श्री सूर्यव्रतचतुर्थवर्षे तृतोकचाटुप्रोषधोद्योतनाय अर्ध नि.।
वर्षेचतुर्थेचतुर्थे हि वासरे रविसंज्ञके ।
चाटुप्रमाणमन्नं च भोक्तव्य व्रतशुद्धये ॥ ४ ॥ ॐह्रीं श्री सूर्यवतचतुर्थवर्षेचतुथैकचाटुपोषधोद्योतनाय अर्घ नि०।
चतुर्थे वत्सरे जाते पंचमे सूर्यवासरे ।
एकचाटुप्रमाणान्नं भोक्तव्यं व्रतधारिणा ॥५॥ ॐह्रीं श्री सूर्यव्रतचतुर्थवपंचमैकचाटुशोषधोद्योतनाय अर्ष नि०।
चतुर्थे हि समायाते पष्टे रविदिने तथा ।
चाटुप्रमाणं भोक्तव्यं रविव्रतविशुद्धये ॥ ६ ॥ ॐ ह्रीं श्री सूर्यव्रतचतुर्थवर्षेषष्टेकचाटुप्रोषधोद्योतनाय अर्ध नि० ।
वर्षे चतुर्थे संजाते सप्तमे रविवासरे ।
एकचाटुप्रमाणान्नं भोक्तव्यं परमादरात् ॥ ७॥ ॐह्रीं श्री सूर्यव्रतचतुर्थवर्षंसप्तमैकचाटुप्रोषधोद्योतनाय अर्ध नि० ।
अष्टमे रविवारे च वर्षे चतुर्थे मुदा ।
चाट्दैकमन्नं भोक्तव्यं सूर्याव्रत विशुद्धये ॥ ८ ॥ ॐ ह्रीं श्री सूर्यव्रतचतुर्थेवर्षेअष्टकचाटुप्रोषधोद्योतनाय अर्घ नि ।
वर्षे चतुर्थे नवमे च वासरे सूर्यसज्ञके ।
चाटुप्रमाण भोक्तव्यं सूर्यव्रतविधायधैः ॥ ९॥ ॐ ह्रीं श्री सूर्यबतचतुर्थवर्षेनवमैकचाटुप्रोषधोद्योतनाय अर्ध नि।