________________
७२ ] दि० जेन व्रतोद्यापन संग्रह ।
अष्टमे सूर्यवारे च तृतीये वत्सरे पुमान् ।
लवणेन विना भुक्तिं यः करोति स धर्मभाक् ॥ ८ ॥ ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवणरहितअष्टमैकभुक्तिप्रोषधोद्योतनाय अर्घ नि० ।
तृतीये वत्सरे जाते नबमे रविवासरे।
लवणेन विना भुक्तिं कुर्वन्तु हितचिंतकाः ॥ ९॥ ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवणरहितनवमैकमुक्तिप्रोषधोद्योतनाय अर्घ नि०।
अमुना हि प्रकारेण कुर्वन्ति ये नराः शुभम् । व्रतमादित्यसंशं च ते नराः धर्मनायकाः ॥ १० ॥
ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवणरहितभुक्तिप्रोषधोद्योतनाय पूर्णा नि० ।
(४) आषाढमासे खल शुक्लपक्षे वणे चतुर्थे पुनरागते च ।
सूर्यादिवारे चटुकप्रमाणं भोक्तव्यमशनंव्रतधारकेण ।२। ॐ ह्रीं श्री सूर्यव्रतचतुर्थवर्षे प्रथमैकचाटुकप्रोषधोद्योतनाय अर्घ निर्वपामीति स्वाहा ।
चतुर्थो वत्सरे जाते द्वितीये रविवासरे।
चाट्दैकमन्न भोक्तव्यं सूर्यव्रतप्रसिद्धये ॥ २ ॥ - ॐ ह्रीं श्री सूर्यव्रतचतुर्थवर्षे द्वितीयैकचाटुप्रोषधोद्योतनाय पूर्णाघ निर्वपामीति स्वाहा ।