________________
दि० जैन व्रतोद्यापन संग्रह । [७१ ॐ ह्रीं सुर्यव्रततृतोयवर्षे लवणरहितद्वितीयभुक्तिप्रोषधोद्योतनाय अर्घ निर्वपामीति स्वाहा ।
तृतीये रविवारे च तृतीये वर्षे पुनः । लवणेन रहिता भुक्तिः कर्तव्या व्रतसिद्धये ॥३॥ .
ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवणरहिततृतीयकभुक्तिप्रोषधोद्योतनाय अर्घ निर्वपामोति स्वाहा ।
चतुर्थे रविवारे च तृतीये वर्षे मुदा । लवणेन विना भुक्तिः कारयेत् सुविचक्षणः ॥ ४ ॥
ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवणरहितचतुर्थंकभुक्तिप्रोषधोद्योतनाय अर्घ निर्वपामीति स्वाहा ।
पंचमे सूर्यवारे हि वत्सरे तृतीये पुनः ।
लवणेन विना मुक्तिः क्रियते व्रतधारकैः ॥ ५॥ ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवणरहितपंचमैकमुक्तिप्रोषधोद्योतनाय अर्घ निर्वपामीति स्वाहा ।
षष्टे हि रविवारे च लवणेन विना नरः। भुक्तिं कुर्यात् स पूतात्मा तृतीये वर्षे मुदा ॥ ६ ॥
ॐ ह्रीं श्री सुर्यव्रततृतीयवर्षे लवणरहितषष्ठकभुक्तिप्रोषधोद्योतनाय अर्घ निर्वपामीति स्वाहा ।
सप्तमे सूर्यवारे च वत्सरे हि तृतीयके ।
लवणेन बिना भुक्ति कुर्वन्तु व्रतसिद्धये ॥ ७॥ ॐ ह्रीं श्री सूर्यव्रततृतीयवणे लवणरहितसप्तमैकमुक्तिप्रोषधो. द्योतनाय अर्घ निर्वपामीति स्वाहा ।