________________
७० ]
दि० जैन व्रतोद्यापन संग्रह |
वर्षे द्वितीये भो भव्याः कांजिकाहारमुत्तमं । कुर्वन्तु सर्वदा नित्यं सप्तमे सूर्यवासरे ॥ ७ ॥ ॐ ह्रीं श्री सूर्यव्रतद्वितीयवर्षे सप्तमकांजिकाहारप्रोषधोद्योतनाय अघं नि० स्वाहा ।
द्वितीयवर्षे संजाते रविवारे चाष्टसे पुनः । कांजिकाहारभुक्तिश्च कर्तव्या व्रतशुद्धये ॥ ८ ॥
ॐ ह्रीं श्रीं सूर्यव्रतद्वितीयवर्षे अष्टमकांजिकाहार प्रोषधोद्योतनाय अर्घं नि० स्वाहा |
द्वितीयवर्णेसंजाते नवमे रविवासरे।
सम्प्रोक्तं कांजिकाहारं व्रतसिद्धयै विदांवरैः ॥ ९॥ ॐ ह्रीं श्री द्वितीयवर्षे नवमकांजिकाहारप्रोषधोद्योतनाय जलादिकं नि० स्वाहा ।
सूर्यव्रतस्य सम्बंधि कांजिकाहारकान्नव ।
कृत्वा च द्वितीये वर्षे पार्श्व नाथं च पूजयेत् ॥ १० ॥ ॐ ह्रीं श्री द्वितीयेवर्षे कांजिकाहारप्रोषधोद्योतनाय पूर्णा नि०
( ३ )
वर्षे तृतीये पुनरागते च क्षारं रसं त्याज्य करोति भुक्तिम् । आषाढमासे प्रथमे च पक्षे सूर्यादिवारे लभते सुखं स ॥१॥ ॐ ह्रीं श्री सूर्यव्रततृतीयवर्षे लवण रहितप्रथमैकभुक्तिप्रोषधोद्योतनाय अर्घं नि० स्वाहा ।
तृतीयवर्ष सम्बन्धि द्वितीये रविवासरे । तद्दिने चैकमुक्तं च कर्तव्यं लवणं विना ॥ २ ॥