________________
६६ ]
दि० जैन व्रतोद्यापन संग्रह ।
व्यंजनेन पायसादिभिः समं च षट्सैः । मोदकोदनादिभिः सुवर्णभाजनस्थितैः ॥ चिन्तितार्थ कामधेनुकल्पवृक्षदायकम् ।
पूजयाम्य० ॥ ५ ।।
ॐ ह्रीं श्री चिन्तामणिपार्श्व नाथाय नैवेद्यं निर्वपामीति स्वाहा । रत्नसोमसर्पिषादिदीपकैः कृतोज्वलैः ।
वातघात तोपको पकं परूपवर्जितः ।
चिन्तितार्थकामधेनुकल्पवृक्षदायकम् ।
पूजयाम्य० ॥ ६ ॥
ॐ ह्रीं श्री चिन्तामणिपार्श्व नाथाय दीपं निर्वपामीति स्वाहा ।
सीलिका सिता गुरुप्रधूपकः शुभप्रदः । वानमानवर्धमानमाननीमनोहरैः || चिन्तितार्थकामधेनु कल्पवृक्षदायकम् ।
पूजयाम्य० ॥ ७ ॥
ॐ ह्रीं श्री चिन्तामणिपार्श्व नाथाय धूपं निर्वपामीति स्वाहा ।
श्रीफलाम्रकर्कटीसुदा डिमादिभिः फलैः । वर्णमिष्टसौरभादिचक्षुरादिमोदनैः ॥
चिन्तितार्थकामधेन कल्पवृक्षदायकम् । पूजयाम्य० ॥ ८ ॥
ॐ ह्रीं श्री चिन्तामणिपार्श्वनाथाय फलं निर्वपामीति स्वाहा । जीवना सिता गुरुद्रवाक्षतैः प्रसूनकैः । शुभैश्वरुप्रदीपकैः सुधूपरूपसत्फलैः ॥