________________
दि० जैन व्रतोद्यापन संग्रह ।
ब्रह्मापरं घोरगुणाश्चरन्तः
स्वस्ति क्रियासुः परमर्षयो नः ॥ ८ ॥
आमसर्वोषधयस्तथाशी
-
विषंविषादृष्टिविष विषाश्व ।
अक्षीणसंवास महानसाच
सखिल्ल विड्जल्लमलौषधीशाः
स्वस्ति क्रियासुः परमर्षयो नः ॥ ९ ॥ क्षीरं स्रवन्तोऽत्र घृतं स्रवन्तो
मधुं स्रवन्तोऽप्यमृतं स्रवन्तः ।
"
[ ६३
स्वस्ति क्रियासुः परमयो नः || १० ॥ इति स्वस्ति मङ्गल विधानम्
स्वस्ति मङ्गल विधान पीछे जो उद्यापन प्रथम देवपूजा शाखपूजा, गुरुपूजा, सिद्धपूजा,
इस प्रमाणसे पांच पूजाऐं करना और पीछे उद्यापन प्रारम्भ करना चाहिये ।
करना हो तो कलिकुडपूजा,